पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकशिकू ( संभृतिषुप्यधिकरणम् ३-३-८) ८०५ भुक्त्वा कालतोप्याह - ब्रह्म भूतानामिति । जनं बभूवेत्यर्थः । नन्वयं विचारो निर्मुकाः । ब्रह्मज्येष्ठेत्यादिवाक्यस्य स्वरूपोपदेशपद्मसम्भवेन उपासनार्थस्वस्यैव- भावात् । उपासनार्थस्यावश्यम्भावेऽपि ब्रह्मज्येष्ठेत्यादिवाक्थ एवोपासनविधिरूपन सम्भवेन सर्वविधार्थस्वतदभवत्रिचराम्रसक्तेरिति चेन्न - सर्वध्यते तस्मिन् द्युव्याप्ति कथनस्य तदुपासनैकफलकवत् । अनारभ्याधीतश्यायस्य तत्प्रकरणञ्चतोपासनार्थवे संभवति, तत्रैवोपासनान्तरविविक्षपनायोगात् तत्तप्रकरणश्रुतोषसनांथु संभृयादेरुप संहर्तच्यतां निश्चिय किं सर्वासु विद्यासु उसंझरः उल कासुचिदेवेति विचा रय समूलयत् । । कथं सर्वविद्यानुयायिषु आनन्दादिवनन्तभृतस्थानत्रयस्यानुसन्धेयः त्वमिच ग्रन्थस्यानन्तरम् , केचिदूचिर इति पठिया औपाधिकपचवतो ब्रह्मण इत्यादि पठितरूपम् । अतः स्वतोऽनन्तस्वरूपमाहात्म्यप्रतिपादनपरेत्यर्थः न त्वेतद्विद्याया उपास्यापरेत्यर्थ इति पूर्वपक्षप्र-ऐन ने विशेषः । औपाधिकं मद्दवं विरुद्धमिति । बुध्यक्षस्वस्य द्युषरिच्छिन्नस्वरूपस्य औपाधिक- स्वादिति भावः । उभयत्र समानमनोमयस्यादिवदति । शश्वद्वयगतशङियादि विद्यासु मनेमयवादिवत प्रयभिज्ञापकभावेन आध्यामिकहृदयाद्ययक्षु विद्यासु खुल्यप्तिप्रभृतय आधिदैविकविभूतयो नोपसंहारार्ह इत्यर्थः । अझसम्बन्धित्वस्य प्रत्यभिज्ञापकस्य सत्वेन प्रत्यभिज्ञदैवभFRप्रत्यभिज्ञाभावस्थ वक्तुमशर्मग्रतया प्रतिबन्धकयुगस्यैव प्रयभिज्ञाभवस्य बस्तभ्यस्वमभिप्रेत्याह - तक्षविशिष्टा- भेदादिति । ननु ब्रहसम्बन्धित्वमात्रस्य प्रत्यभिज्ञपवे सर्वत्रात्रिश्चभ्रू ब्रह्मगुण सांकर्यप्रसङ्ग इति चेन्न - परिशिष्टाश्मकविलग्रन्थपठितेषु स्वप्रकरणपठितोपासनविधि शन्यतय उपसनान्तरान्वयद्वाकांक्षेषु असति प्रत्यभिज्ञाभङ्गकगुणे ब्रह्मसंबन्ध्रिवमात्र स्यापि प्रत्यभिज्ञापकस्त्रसंभवादिति भावः । इति सम्भृतिधष्यध्यधिकरणम् ।