पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८०६ श्रीरङ्गरामानुजमुनिविरचिंता [९] पुरुषविद्याधिकरणम् पुरुष विद्यायामपि चेतरेषभनान्नानात् ३-३-२४. तैतिरीयकं पठ्यते - " तवैवै विदुषो यज्ञस्याम यजमानःश्रद्धा पत्ती शरीरमिध्ममुरो वेदिोंमानि बर्हिर्वेदशिख हृदयं यूपः काममयं मन्युः पशुत योऽग्निः शमयिता दक्षिणा वाग्घोस आण दूता चक्षुरथुर्मने ब्रह्म क्षत्रभीत्। यावद्भियते सा दीक्षयदति यत् पिबति तस्य सोमपानं यद्रमते दुपसदो थसञ्चयुपविशयुष्ठिते च स प्रवणं यन्मुखं तदाहवनीयो यदस्य विज्ञानं तञ्जुहोति यत् सर्षे प्रवर्मध्यन्दिनं च तनिं सवनानि ये अहोरात्रे ते दर्शपूर्णमाको येऽर्धमासाश्च मासाश्च ते चातुर्मास्यानि य ऋतवस्ते पशुबन्धा ये संवत्सराश्च परिवत्सराश्च तेऽर्गणः सर्ववेदसं वा एतस्सतं यन्मरणं तदवभृथः" इति । शमयि8= भोज्यानां संकर्ता -- छान्दोग्ये तु ‘पुरुषो वा व यज्ञ ? इत्यादिना पुरुषस्य यज्ञ वकसनमुपक्रम्य यज्ञावयवाः सम्पादितः । षोडशवर्षशतमिते पुरुषायुषे चतुर्विशतिवर्षाणि प्रातस्सनम् ; चतुश्चत्वारिंशद्वर्षाणि माध्यन्दिनं सवनम् ; अंष्ट्रा- चत्वारिंशद्वर्षाणि तृतीयसवनम् । यदशशिषति पिपासति न रमते, ता / दीक्षः । यदक्षति पिबति रमते ता उपसदः । यद्धसति जक्षति तानि सूतशस्त्राणि । यत्तपोदनमर्जवमहिंसा सत्यवचनम्, सा दक्षिण । यन्मरणम्, सदवभृथः इति । ततसघनतया विभक्ते वयसि रोगादिप्रादुर्भावे सति ब्रूयात् ‘प्रणा वसव इदं में प्रातस्सवनम्, माध्यन्दिनं सवनमनु संतनुत ’ इत्यादयः तन्निवृत्तये जष्या मन्त्राः विहिताः । ‘प्र ह षोडशवर्षशतं जीवति’ इति घोडशाधिकवर्षशतजीवनं फलस्वेन विहितम् । षोडश अधिका असिन् वर्षशत इति षोड़शवर्षशतम् । तदस्मिन्नधिमिति दशतङः ’ इति डअस्यथः। भाष्ये पुरुषावयवेषु यज्ञाधयत्रत्वकल्पनसाम्ये - नेति । अत्र पुरुषवयवशब्दः तत्सम्बन्धिधमेषः । पुरुषसम्बन्धिधर्मेषु यशवयबरख कर्णनासाग्येनेत्यर्थः । तेन छान्दोग्ये पुरुषावयवानामनुपादानादसङ्गतिशङ्का पराकृता। ननु प्रणव एव विस्वर इति न्यायेन तैतिरीयके पुरुषस्य यज्ञस्वकल्पना भावात् कथमैकवशकेति वाच्यम् -‘तस्यैवं विदुषो यज्ञस्ये 'त्यक्तं समानविकरणे