पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८०७ भावप्रकाशिका (पुरुष विद्याधिकरणम् ३-३-९) षष्ठयौ । विद्वान् यज्ञ इति पुरुषे यज्ञस्यकथनमस्तीति पूर्वपक्षिणो हृदयम् । पुरुषस्यैय यज्ञस्वे तस्यैव यकमनवं विरुद्ध । यज्ञयजमानस्वयोरेकस्मिन् विरोधात् , ‘विदुषो यशस्यमा यजमनइत्यस्यैकनधयत्वभङ्गप्रसङ्गच । विदुर्यो यज्ञत्वकथने हि, ‘विद्वान् यज्ञ आत्मा यजमान ' इति वक्तव्यं स्यात् । यज्ञशब्दस्य णत्वप्रसङ्ग|च । विद्वत्सम्बन्धियज्ञस्येति मुख्यार्थसग्भवे गौणार्थग्रहणस्यान्याश्वान् इति सिद्धान्तिनो हृदयम् । । सत्रप्रकरणेऽधीतमपीति । अत्र सत्रशब्देनहीनभिन्नत्वं विवक्षितम् । ततश्चास्य वाक्यस्य ज्योतिष्टोमप्रकरणपठिनस्वादयुक्तस्वशङ्का पराञ्जसा। ज्योतिष्टोम- प्रकरणे, " तिस्र एव सद्स्योपसदो द्वादशाहीनस्य " इति श्रयते । तत्र सादं शब्देन अह्ना समाप्यमानत्वात् ज्योतिष्टोमोऽभिधीयत इति थुपसवं तावत् अङ्गमित्य बिवादम् । द्वादशोपक्षमपि किं तस्यैवङ्गम्, उत द्वादशाहादेरहणस्येति संशय । किमहीनखुल्या प्रकरणं विरुध्यते, नेति । तत्र पूर्वः पक्षः – प्रकरणात् ज्योतिष्टोमङ्गमिदम् । अहीनशब्दोऽपि न हीनः अहीन इति नञ्समासोऽये प्रकरणविरोधदीक्रियते । न ह्यसौ केन चित् क्रतुना हीयते । सर्वे हि क़सवः तं । प्रकृतिवेनापेक्षमाणः ने जहातीति । न तु खप्रत्ययान्तःयेनाहर्गणवाचित्वं स्यात् । एवीनशब्दस्य ज्योतिष्येमपरवसंभवेन शून्यविरोधात् प्रकरणेन ज्योतिष्टोमाङ्ग स्वमिति । इति प्राप्तेऽभिधीयते-'सह्शब्देन ज्योतिष्टोममभिधाय पुनरहीनमित्युच्यमानं संज्ञाभेदादेव तावदर्थान्तरं गम्यते ।, ‘रूढिश्चेयं द्विरात्रादौ । सा च योगाङ्गली- यसी ।’ ततश्च श्रुतिविरोधात् प्रकरणचधेन द्विरात्रचयङ्गस्वमिति तृतीये (३ --८) स्थितम् । साहुप्रकरणेऽधीतमिति पाठस्तु समीचीनः । एवं साङ्गममिहिताया इति । इदमुपक्षणम् ; ' सोमापौष्णं वैतमालभेत पशुकामः’ इति घृतस्य प्रधानफलस्य तदङ्गयूपोदुम्बघ इवात्रापि प्रधानफलस्याने ऽनुवदोपपतेश्च । सूर्याचन्द्रममाप्तिपूर्वकवविशेषप्रतिपादनार्थवेन अनुधादसाफस्योष- पतेश्चेति द्रष्टम्यम् ॥ इति पुरुषविद्याधिकरणम् ॥