पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८०८ श्रीरङ्गरामानुजमुनिविरचिता । (१०) चेधाद्यधिकरणम् । वेधाद्यर्थभेद ३-३-२५. शुनं प्रविश्य हृदयं प्रविश्य सर्वे प्रविध्य धमनीः प्रविध्य । शिरो विमृज्य त्रिधा त्रिधा विकृत ' इत्यदि । सर्वे प्रविध्य हृदये प्रविश्येयपि पठन्ति । अयं के मन्त्रोऽभिचरकर्मणि देवतप्रार्थनारूपः। हे देव्रते, मद्रियोः शुक्रे तेजिष्ठम् अञ्जनं प्रविश्य --- लोणमभ्यमैक्रयचनम् --- विद्येत्यर्थः । हृदयं प्रविश्य हृदयं च दरयेत्यर्थः । धमनीः = सिराः प्रविश्यदायेत्यर्थः । एवं मम रिपुः त्रिधा कृतः विश्लष्ट इत्यर्थः । देव सवितः प्रसुव यज्ञम् । हे ! देवः सवितः यज्ञे प्रसुव यज्ञ कर्तुमनुजानीहीत्यर्थः। शं नो मित्रः आदित्यः नः अस्माक शे सुखकरो भूय दित्यर्थः । उत ब्रह्मविद्यायां प्रकरणाद्विनियोग इति । प्रकरणं समानदेशस्वम् । तच्च द्विविधम् पष्ठसादेश्यम् अनुष्ठानसदेश्यम् । पडसादेश्यं च द्विधा । । यथा संख्यानातं सन्निध्यन्नतं च । इह सन्निध्यान्नानरूपस्थानप्रमणादित्यर्थः । यथायथं श्रुतिलिङ्गवयैरिति । मन्त्राणां लिङ्गादिभिचरादौ, अनारभ्य श्रीतपदस्य ‘पुस्तदुपसंदां प्रवर्येण चरन्ती' ति वाक्येनाभ्यभिचरितक्रतुसम्वन्ध्युष सदुपस्थापितज्योतिष्टोमे, महाव्रतस्य तफले च तृतीयश्रेया विनियोग इति द्रष्ट श्येम् । यदाऽङ्गवयेति । यदा प्रयोजनान्तरं नातीत्यर्थः । भाष्ये अन्यत्र विनि योगाभावादिति । हृदयं प्रविश्येत्यादिवत् उपक्रम एव विस्पष्टमभ्यर्षीनादिशेषा तेरिति भावः। भष्ये सर्वसाधारणं हेतुमह विद्याधिकाराच्चेति । विद्यासन्निधे- रित्यर्थः । अयं भावः- शुकं प्रविध्येयादीनां प्रवर्यादीनां च कर्मणां बरुवप्रमाणे- रन्यन्न विनियुतस्वेऽपि विद्य/सन्निधेरवैयर्याय चिद्यर्थस्वमपि वक्तव्यम् । ‘आनर्थक्य- प्रतिहतानां विपरीतं बछवलम्'इति न्यायात् । अत एव, ’अथातोऽग्निमग्निष्टोमेनानु युञ्जन्ती' ति आनयबिनियुक्तस्यांषि अग्नेः प्राकरणिकोत्तरवेद्या सह विकरसोऽङ्गीकृतः । इतरथा प्रकरणान्नानमनर्थकं स्यादिति । अत एव, ‘तुल्यस्सर्वेषां पञ्चविधिः'इति(३-६-७)