पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भवप्रकाशिक ( वेधाद्यधिकरणम् ३-३१० } ८०९ ततयीकाधिकरणे अवान्तरप्रकरणेन सवनीयर्थानामेव समां प्रपशुधर्माणामनी पोमीयस्थानानर्थक्यपरिहस्य अग्नीषोमीयर्थवमस्तीति पूर्वपक्ष प्रवर्तितः । अतो बिछसन्निधेरानर्थयपरिहाराय स्वधप्रकान्नततैर्निराकांक्षणमपि बिझनामक क्षामुत्थाप्य लय मत्राणामेवानयता परिकल्प्य एकावयतानिर्वाह्य मन्त्रण ब्रह्मविद्यम शक्र में मथ्र्थमपि कस्मयित्रा तद्विनियोजकश्रुतिवस्पनापूर्वक विश्वयु विनियोगः कार्यं इति पूर्व यभिप्राम इति । न च पूवर क्षयोः, शुकं प्रत्रिध्येति मन्त्रसाधारण्येन प्रभृतौ, श्रुतिलिङ्गवक्यै विनयुक्तानां शुनं विध्येत्यादेमत्र णां प्रबग्र्यादीनां च कर्मणां दृष्टान्तनयोपक्रमतिदद्भाष्यटीकग्रन्थाविरोध इति बाध्यम् – शं नो मिनइत्यादिमन्त्रापेक्षया शुक्रेमविध्येत्यदिभन्नेषु उ क्रम एवाभ- चशदिविनियोगस्य स्फुटतीतिरिति वैषग्धप्रर्शनार्थी तदुक्तः। नतु वेधादिभवणां मर्यादीनां च कर्म । पूर्वोत्तरपक्षविषयत्वमभिप्रेत्य । तथा हि सति पूर्व पक्षे यदङ्ग घयेत्यादिन। सन्निधेरानर्थक्योक्तिरनर्मुिकैच स्यात् । बलभद्ध . प्रमाणैरप्यत्र विनियुक्त नामपि दुर्बळप्रमणेननान्यत्र/पि विनियोगसम्भवनसूचकच‘दुक्तेरिति द्रष्टव्यम् । मन्त्राधगतवस्तुसामथ्र्योरूस्टिङ्गादितिं या मन्त्रस्वरूपातीतधातु सामर्थरूपललदित्यर्थः । अयं भावः -- यद्यपि शुकं प्रविध्येत्यादिमन्त्राण हृदय सम्बन्धिविधासु कथञ्चिलक्षणयाः सम्भवात् ऐद्याः गर्हपत्यप्रकाशन इव गौणं । समर्थं सम्भवेत् -- तथापि शब्दस्त्ररूपाविभूते सानर्थमभिचार एव; न विंशत्रु । उक्तं हि पूर्वमन्त्रे - ‘अर्थाभिधानसयोगभन्नेषु शेषभावः स्यात्' इत्यस्मिन् गुण मुख्याधिकरणे – (३ - ३ - २ ।। गौणे सदपि सामथ्र्यो । प्रमाणान्तरङ्गिना । अघीिभवति मुख्ये तु शब्ददेवविरसस्त तम् ॥१ तपयै च स्वतो नुस्ये गौणार्थपरता पुनः । प्रमाणान्तरविज्ञेय तदभावान्न सिध्यति । इति । न आद्भिरित्येतावता प्रमाणन्सरमन्तरेण गौणर्थसमर्थं तापयं वा कथञ्चिदपि 4ौकिकाः प्रतिपद्यते । भुलभथे तु शब्दस्य श्रवणादेव उभयमप्यवगच्छ त। न चेह 12