पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

र्थग्धे अदृष्ट इत्यस्य भूमार्थत्वे विरोधाभावेन, ':तुम्बःचे प्रया' इति मूत्राप्रवृतेः । टोमयामी अस्य मुन्नेो भवितेत्य भूतार्थता अष्टिोमयाजीत्यस्य अमिष्टमेनेष्टवानित्यर्थकतया तस्मिन् भवितेति युञ्थ भू-नद्य नभविष्यत्वस्यासम्भवेन तत्र धातुसम्बन्धे प्रत्ययः इति सूत्रवशेनाशिष्टोमथा जीत्यस्य भविष्यदर्थाश्रयणेऽवि अविरोधेन इह तथात्वे प्रमाणाभावादिति चेत्-उच्यते वेदाहं सम्तीतानि-मां तु वेद न कश्चने ? त्यदिग्मृत्यनुसारेण स्वयमितरैरदृश्य एव सन् इतरान् प च भ्र िणि पूर्वाधिकरणे प्रतिपन्नत्वात् कथमद्रेश्यपदावलम्वनेन पूर्वपक्ष इति भावः । नाचियावर्तकमित्यर्थ इति । प्रत्युताचित्साधकमेवेत्यर्थः । दृष्टान्तश्च चेतनेति । ऊर्णनाभेश्चेतनत्वादिति भाव । 'नशुपश्लिष्टति । 'नश्च्युिक्तभन्यसदृशाधिकरणे तथा ह्यर्थगतिः इति न्याथात् नविशव्दयोरेकार्थवृत्तित्वादिति भावः । इदश्वोपादानो पादेयभेदाभ्युपगमपक्ष इति ध्येयम् ; सादृश्यस्य भेदगर्भत्वात् । पादानोपादेयाभेद मङ्गीकृत्याह अबालकृऐति । ननु चेतनदृष्टान्तानुगुण्य-कार्थसारूप्य-निषेधस्वारस्थ हेतुभिः यत्तदद्रेश्यमित्यादौ परमात्मपरत्वव्युदासेन प्रधानपत्वाश्रयणेऽपि, अक्षरात्परतः परःइति वाक्ये न परमात्मपरत्वपरित्यागे प्रमाणं पश्यामः; प्रत्युत थः सर्वज्ञः सर्वविदि त्यादिश्रुत्यनुरोधेन ब्रह्मविद्यासमास्यानुरोधेन च परेषां प्रश्रमपूर्वपक्ष इव परमात्न परत्वमेवास्त्वित्याशक्य – यथा निषेधस्वारस्यवशेन तस्यैव द्रव्यस्यावस्थान्तरयुक्तस्य ग्रहणमित्युच्यते, तथा “ िदव्यो मूर्तः पुरुषः" इति मन्ते जीवे पसिद्धस्य मूर्तिभत्वस्य मन:प्राणवत्वस्य च निषेधदर्शनाद् तस्यैवावस्थान्तरयुक्तस्य ग्रहणमुचिनम् । अतः सर्वज्ञत्वादिकमपि जीव एव मुक्त्यवस्थापेक्षया नेतुं शक्यमित्यभिपन्न ह प्रधानत्वसमर्थनमुपजीव्येति । ननु निषेधस्वारस्यमवलम्ब्य यत्तदद्रेश्धमिति वाक्ये प्रधानपरत्वपूर्वपक्षो न युक्तः ! अगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादमिति जीवे प्रसिद्धगोलादिनिषेधवाहुल्यात् तत्रापि वाक्ये पराभिमतद्वितीयपक्ष इव जीवपर त्वमेव किं नस्यात् ? अन्यथा ,–“अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यम् आह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादं नित्यं त्रिपुं सर्वगतं सुसूक्ष्मं तदव्यं अ: