पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८१९ श्रीरङ्गरामानुजमुनि विरचित प्रहणोपयोगी ह्यन्यत्र प्रवेश इति प्रायश्चित्तस्थले पषस्य नशेनोपाय नानपेक्षत्रेऽपीह नशभावेनःपायनस्यपेक्षि-त्याद्विदुषि फलजनकत्वशक्तिमद्दणभावे सुहृदायुधायनस्याभाच्च परस्परसपेक्षवत् द्वयमपि उपसंहर्तव्यमिति भावः । ननु पृथगाभ्नसनथ्र्यमलेण विरूपभ्रसंगेन च, ‘ शिखिन कर्तव्यम् , ‘उपवोतिन। कर्म कर्तव्यम्, शिखोपवीतिनः कर्म कर्तव्यमिति प्रदेशभेदेन वाक्यत्रयश्रवणे एतदधि करणपूर्व अक्षयायेन विकल्पप्रसंग । किं बहुन; नानशखोपदिष्टन्यूनाधिकाङ्ग- क/पयुतेऽप्येष प्रसङ्गः । न चेष्टापति: । अत्रोपथस्य होनशेषघवम् शिखो- पवीतयोः परस्परशेषस्वभावेन एतसिद्धान्तस्यायप्रभृत्य तस्य दुस्साधनवप्रसंगादिति चेत् – सत्यम् । प्रतिपक्षभेदादित्येव पारमार्थिक परिहः। प्रकृते तु हानोपायनयोः परस्पराविनाभावात् न विकल्पगन्ध इत्याविष्कृते सुत्रकृते तिं न दोषः । प्रधानशेषभां दृष्टान्तो मा भूदिति । प्रकृते प्रदेशान्तरस्थोभवमानस्- पेक्षितत्वादिति भावः । कुशः उदातृणां प्रस्तावकर्मणि उदुग्घरदशलोकाः । ञ्शशब्दश्च स्त्रीलिङ्गः आकाशन्तः स्तोन्नयप्रणनाट्टेषु शत्रुषु वर्तत इत्यभि युक्तोक्तेः । न च जानपदेतिसूत्रेण स्त्रियां ङीप्रसंग इति वाच्यम् - अयो विकार” तस्य विधानम् । अत्र यत् वाचस्थतिमा कुशाशब्दो नाभ्तीति मा, “ अछन्द एवाच्छन्दः ! आच्छादनदछन्दो भवती » तिं कुश आच्छन्द इति पदच्छेदेन प्रख्यातम् –यच्च कष्तस्करेण, " छंशशब्दोऽयमस्त्रीलिङ्गः, अस्त्री कुशमिति अमरसिंहेनानुशिष्टवान् । अतः तदविरोधेन सूत्रे पदं छिनत्ति आछन्द इति । आडुपसर्गस्यार्थमाह - आच्छादनादिति । अनुष्ठातारं पापादाच्छादयती त्यच्छन्द इत्यर्थः। भूयते हि, ‘छादयन्ति ह वा एनं छन्दांसि पापात् कर्मणः इति । अत्र सामेधः कुश। इयुच्यन्ते । औदुघरा इति विशेषणात् । केचित्रं अप्ने समिद्धचि कुशशब्दोऽन्य एव स्त्र लिङ्ग इति लिङ्गानसिंझनत् वचशतिः पदं चिच्छेदेति वदन्ति -- तदतिमन्दम् । अनेकशब्दत्वस्यान्याय्यत्वात् । कुशसंसन्धत्। समित्सु कुशशब्दस्य च लाक्षणिकवोषपः, यज्ञसंबन्धादिव गार्हपत्ये..इन्द्रशब्दस्य । यदि तु स्यां चित् श्रुतौ औदुम्बर्यं इति प्रयोगः स्यात्; अहेिं छान्दसं भवेत् । भाष्ये च तसानुकमत्रम् । तस्मात् , पदवाक्यप्रमाणद्धेः परं परं पाशमुपेयुषः।