पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भवप्रकाशिका ( ह्यभ्यधिकरणम् ३-३-११ } ८१३ वाचस्पतेरियश्यथेऽप्यबोध इति सहसम् । ’ " इति बिम्भितम्-तदेतदशनरुपितम् ; यतः कुशाशब्दसङ्कवः आघालगोपालं प्रसिद्धः । तथा हि पाणिनीयसूत्रे, ‘‘ अतः कृकमिकंसकुभपात्रकुशकणवमव्ययम् ” इति निर्देशः । अयञ्शेत्युदाहरणम् । तथा जानपदेति सूत्रे, ‘कुशब्दात् अयोविंकशनैं डीप् अभिधीयते । खुशी अयोविकारश्चेद्भवति ; कुशऽयेयुदाहृतम् । यदि कुशशब्दः स्त्रीलिङ्गो न स्यात्, किं तन्निवृत्पथेन अयोविकार इत्यर्थविशेषोपयदनेन । अ8ः स्मृतिविरोधास् जान पदेति , ‘वृत्तिकमैयोविकारश्चेकुशी भवति । कुशाऽन्ये ’ युदहरणयो दर्शितवात्, कुआऽन्येयन, छन्दोगाः स्तोत्रीयपणनथुन औदमरन् शडून कुश इति व्यधहरन्ती' ति च तद्धरुदातृभिः व्याख्यातस्वात्, भृतिषु, “ औदुम्बर्यः कुशः" इति च सर्घन्न स्त्रोलिङ्गतयैव पठितवत् अप्यैदुम्बरः कुश। इति वा औदुमराणि कुशानीति वः पृष्ठभाधात् , “ अस्त्री कुशं कुश दर्भ: पवित्रम् । इति दर्भार्थ एवमरसंहेन स्त्रीलिङ्गभावस्याऽनुशिष्टरवेन विरोधभावात छन्दं रादेश्च छ " इति सूत्रेण चदि अझदने दीप्तौ चेत्यस्मात् वदतीति छन्द इति अदुनि चकारस्य च ऋकारे निष्पन्नत्वेन आच्छादयतीत्यास्छन्द इति अस्मिन्नर्थे तस्य रूपस्यासिद्धछ। आच्छादयतीत्यच्छन्द इत्यर्थकथनस्यासंभवात् , “स्छ|दयन्ति हे व ३स्यादिश्रुतौ च अडः प्रयोगाभावात् , छन्दस्सु च अच्छन्दशब्दस्य प्रयोगाभावात्, अर्थभेदेन शब्दभेदस्य लिङ्गभेदस्य च मित्रभूतसैन्धवादिशब्देषु, 'मित्रशब्दः सखिपर्यायः नपुंसकलिङ्ग, सूर्याची पुंलिङ्गः ; भृसशब्दः पिशाचे उभयलिङ्गः, क्रियावचनस्यभिधेयवलिङ्गः; सैन्धवशब्दः रावणे उभयलिनः यौगिक स्वभधेयवछेिहैः " इत्याद्युक्तरीत्या दर्शनात् , लक्षणायाश्वतिप्रसंगात् प्रमाणे- भाषांच युक्तस्रात् , स्वभाष्ये च स्त्रीलिङ्गयं दृष्टप्रयोगवात् तस्य अनुकरणस्वेन शिक्षणायोगाश्चेति । अतः . कुशाशब्दः समिसु स्त्रीलिङ्ग एव आकरारतः । अयोविकरेऽर्थे कुशीशब्द ईकारान्तस्त्रीलिङ्ग एव | दमें स्वकरान्तोऽस्त्रीलिः एव । जले नपुंसकलिङ्गः । क्षत्रीये पुंलिङ्ग एवेति व्यवस्थेतिं व्य(यु?)तमुपश्यामः । तमात् वाचस्पतिरिह चछन्दं इति चिच्छेद यः पदम् ।