पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८१४ औरङ्गरामानुजमुनिविरचितः (बचथतेरिहाच्छन्द इति च्छेदयतः पदम् । ) लिङ्गान्स्वं कथं तस्य ५ऍडतो नावधारयेत् ।। तस्य लिंगनभिज्ञानप्रत्र|सहनदिता । अर्षि कर्तरूक्तिः सा नोपहस्या कथं भवेत् । - इत्याहुः । अल्पास्तस्मात् देवेत ()सूत्रकारवचनपामण्यात् “तो-चुना ३चुः'इति चुस्वाभाव इति साधुत्वम् । अत एव. " पृष्ठ्य:१६डह वृहद्रथन्तरसमा कथं: ” इत्यत्र पठ्क्रमेण आद्यस्याह्नो बृहत् द्वितीयस्य द्वे रथन्तरमित्यशङ्कय अपरस्वेन इतः पूर्वनिर्देशम्स्यान्यथासिद्धवेन प्रथमस्य रथन्तरम् , द्वितीयस्य बृहत् इत्यस्यार्थस्य चोदकप्रप्तस्य बाधायोगादिति दशमे स्थितम् । ननु तत्र चोदकमत बाधप्रसंगेन अपास्स्वेन!थासिद्धपूर्वनिर्देशाधीनपठक्रमस्यनादरेऽपि इह बाधकभावत् पाठस्यैव विनिगमकरवमस्तु । चिक, “जगतीं छन्दांसि प्रत्यवरोहन्ति ; अग्रयणं प्रहः; बृहत् पृष्ठनि ’ इति गवमयनयज्ञरे पक्षसि पाठिंक्रय पञ्चमस्याह्न बृहत्पृष्ठयलिनेन आधस्य रथन्तरं द्वितीयस्य बृहदित्यादिक्रमस्यैव निर्णयाच्च । ‘बृहद्रथन्तरसम कार्य ' इत्यादिविधयो हि गवामयमस्य पूर्वसन् पक्षसि अवान्तर प्रकरणेन निविशन्ते । पूर्वस्मिन् पक्षम्यनुष्ठिताः छन्दोनीपृष्ठसामस्तोमगणा उत्तरे पक्षसि प्रातिलोम्येनानुष्ठेयाः; ‘प्रत्यवरोहिणो मासा भवन्ति उत्तरे पक्षस्य वृत्तगण: इस्यादिदर्शनात् । ततश्च यदि पूर्व समन् पक्षः अयुग्भस्यादो बृहदिति नियमः स्यात् , तदैवोतरपक्षसि अयुग्मस्य पञ्चमस्याहो बृहृष्टद्युतदर्शनमुपपन्नम् । तस्माद् ‘बृहद्रथन्सरसामा कार्य ' इत्यत्र यस्याह्नो रथन्तरं द्वितीयस्य बृहदित्यादिक्रमेणैव यडहोद्देशेन बृहद्रथन्तरसlमत्वं विधीयत इति लिवलात् पष्ठमानादर उपपद्यते, प्रकृते बाधकाभावात् मविनिगमका ऑक्षयमन्यथा सिद्धपाठक्रमोऽपि बिनिगमको भवत्येवेति चेत् - सत्यम् । यावत् पठसः क्रमः कथ्यते, ततः प्रागेव, देव छन्दांसि पूर्वाणि " इति श्रुत्या। क्रमे अद्रगते न पाठक्रमकस्य रूपम् । अत एव पशुसमाधिकरणे ‘पशुना यजेतेति प्रत्यक्षविधौ सति नैद्रत्रायवादिवाक्यैर्विधि- कल्पनेति स्थितम् ।