पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भइप्रकाशिका ( होट्यधिकरणम् ३-३-११ ) ८१४ स्तोत्रं प्रगीनमन्त्रसध्यगुणिनिष्ठगुणाभिधानम् ; अप्रगीतमन्त्रसाध्यगुणि निष्ठगुणाभिधानं शस्त्रम् । उपाकरणं स्तोतृन् प्रति प्रेरणम् । उपाकरोति प्रस्तौतीत्यर्थ इति । प्रस्तावयतीत्यर्थः। पञ्चभिर्हतैः कर्षतीतिचत् अन्तर्भा- वितण्यर्थः। समयाविषिते अर्धास्तमिते । विपूर्वात्, ‘योऽन्तकर्मणि' इत्यसात् । निष्ठयां ‘छतियती' ति होवे, ‘उपसर्गात् सुनेतीति परत्रे च रूपम् । केषुचित् कोशेषु समयावितेि समया उदिते इत्यर्थः इति पठ्यते । तस्य वषयस्यायमर्थः साम्प्रदायिकः -- उदितशब्दः प्रकाशमनपरः । समयावेक्षते = अर्थ प्रकाशमाने अर्धास्तमित इत्यर्थः पर्यवसित इति । अस्य ग्रन्थस्य बहुषु कोशेषु पाठश्च । दृश्यते । यद्यपि, ‘यद। पुरस्ताद् अरुणः । स्यादथ प्रव्रज्यः उपकाश उपयुधं समयावितेि उदितानुदिते उदिते व पुनः संग माध्यंदिने वा पवमाने सुते इत्यापस्तम्बपवर्यसूत्रभाष्ये, ‘यदा यस्मिन् काले पुस्तकरुण रक्त स्यात् , अथ अस्मन् काले प्रचारितध्यः प्रवर्यः ; उपकाशे उदयसमीपे वा। समयाविषितम्। उदयप्राप्तम् ; उदितानुदितम् - अधादितम् ; उदिते च समस्ते संगवन्तः आतर्भाध्यंदिने वा पयमाने स्तुतं इति । केचित् समग्रविषितशब्दर्थमुदितानुदित- मेित्याहुः। उपधदे(?)शः समयाविषितम्, अर्धास्तमितमिति च। मनुध, उदिते- ऽनुदिते चैव समयाबिंबिते तथा । सर्वथा वर्तते यज्ञ इतीयं वैदिकी श्रुतिः । इति । ‘समयाविघिते उदितानुदिते इत्यर्थः । सूर्य हीति शेषः । इति समग्रनिषेित इति पदं व्याख्यातम् - तथापि प्रवर्धप्रकरणे सम्यविषितशब्दस्य अधोदित परस्वेऽपि बोडशीतलप्रकरणे तथास्त्रसंभवत् सांप्रदायिकार्थ एव युक्ळ इति द्रष्टव्यम् । उपवनमुद्तृषु स्तुबर्खु स्विभिः कर्तव्यं भो इति शब्दोच्चारणम् । अपि तु वाक्यशेषः स्यात् अंन्थाध्यत्वाद्वकस्थस्य विधीनमेकदेशः स्यात् ” इति यज्ञेषु (यजतिषु?) येयमहं करोति ; नायजेषु ' इत्यनरभ्य श्रूयते । तत्र सामान्येन सर्वयज्ञेषु येयजामहस्य विधिः, ततो विशिष्यानूयाजेषु तन्निषेध इति पर्युदासाधिकरणे पूर्व यक्षः कृतः । तल सिद्धान्तसूत्रमिदम् । तथा सति अनूयाजेषुः येयमहतन्निषेधयोः षोडशिग्रहणाग्रहणयोरिव विकस्यो भवेत्। न च पदा इवनीय