पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८९६ श्रीरङ्गरामानुजमुनेि विचिता शास्त्रजत् इइ सामान्यविशेषन्यायः प्रवर्तते । तत्र होमसामान्यद्वारा पदशास्त्रविषये होमे प्राप्तिपर्यवसानात् आहवनीयशास्त्र प्रागेवहस्य होमविशेषविषयतय। तत्र प्रवर्तितेन पदशास्त्रेणापहृतपदविशेषविषयमाहूयमीथशास्त्रं तदितरविशेषविषये व्यवतिष्ठत इति युक्तम् ; इंइ तु समन्यविषयमपि विधिशास्त्रमेवानुजनपि तडीकृत्य प्रवर्तत इति वक्तव्यम् । अन्यथा प्रेसीयभवेन निषेधायोगात् । एवं शास्त्रप्राप्तस्थं शस्त्रा न्तरेण सर्वथा निषेधे प्रापकशास्त्रस्य सर्वथा अप्रमण्यं स्यात् । अतः तत्पर हारार्थम् अनुयाजेषु पेयजामहविधिनिषेधयोः शीययोः विकल्पोऽी कार्यः स्यत्। स चान्याय्यः । तस्मात् नार्यजेष्वत्यग्रमशः पर्युदासवृत्था अनूयाजन्यतिरिक्तः यज्ञेषु पेयजामह इत्यत्र यज्ञविशेषणसमर्पकतय तदेकदेशो भवतीति सूत्रार्थः । नतु नेदं सूत्रं प्रदेशान्तरस्थवाक्यशेषतायामुदाहरणम् । वितु‘दीक्षितो न जुहोति न ददती ' ति ज्योतिष्टोमप्रकरणम्नातं वाक्यं क्रवर्धपुरुषार्थसधारयेन सर्वेषामपि होमनां प्रतिषेघकम् । अथ च क्रयथेषु प्रत्यक्षशिष्टान् विहायातिदेश प्राप्तानां पुरुषार्थानञ्च होमानां प्रतिषेधकमिति प्रतिषेधपूर्वपक्षनिराकरणार्थं यत् प्रवृसम् अपि तु वत्रयशेषस्वदितपर्युदासः स्यात् प्रतिषेधे विकल्पः स्यात्'(१० ८-४)इति सूत्रम् , तदिहेदहर्तकेयम् । तेन हि सुत्रेणाग्निहोत्रादिहोमानां स्वस्त्रविधिभिः तुमध्ये कर्तव्यत्वेन, न दीक्षित ' इत्यादिन वचनेन अकर्तव्यस्वेन च पर्युदासाधि करणपूर्वपक्षन्यायात् विकर्षभप्तौ तथर्थेि अदीक्षित इत्यादिवक्षस्य अग्नि होत्रदिबथशेषस्वमभ्युपगम्य नजः पर्युदासवृत्तिशश्रिता । तेन अदीक्षितो याव ओवमग्निहोत्रं जुह्वती' त्यादिरग्निहोत्रिवयनमर्थः संपद्यत इति प्रतिपादितम् अतः तदेव सूत्रमिहोदाहर्तव्यम् । अत एव शङ्करभाष्ये तदेवोदाहृतमिति चेत्-- सस्यमेतत् । तथापि तत्र प्रतिबंधश्रयणेऽपि वस्तुतो न विकर्पप्रसङ्गः; न जुहोतीति होमनिषेधः क्रमर्थः, होमः पुन्; पुरुषार्थ इति विधिनिषेधयोः भिन्नविषयत्वात् । विधिनिषेधयोः खर्थत्वे हि तयोः परस्परविरोधेन युगपदुपसंहशसामथ्र्येन षोडशि ग्रहणरीत्या। तयोरन्यतरस्थ कस्य चिपरिग्रहेऽपि क्रमः सदुण्यात् विकल्पो भवेत् । इह तु होमनिषेध एव क्रत्वर्थ इति होमपक्षे क्रतत्रैगुण्य न वस्तुतो फिरथस्य प्रसक्तिः । कुत्रचिन्तथा प्रवृत्तं तत् सूत्रम् , यदि : पुरुषार्थहोमप्रतिषेधश्रयणे