पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिक ( gन्यधिकरणम ३-३-११ ) ८१७ पर्युदासाधिकरणपूर्वयक्षरीत्या विकल्पः प्रसज्येत, तदा सपरिशय, ‘में दीक्षित इत्यस्य अग्निहोत्रादिवाक्यशेषस्त्रमीऋयपि विकल्पः परिहरणीयः किञ्चि अक्षरणमन्नानस्यैकस्य शठदस्य प्रदेशान्तरन्ना नेकवाक्यशेषभवदपि अन्यध्यो विकल्प इति यायच्युरादनर्थमिति, नातीबदर्तव्यम् । अत एव भाभयां भाष्यं शिक्षिा इदमेव सूत्रे लिखितम् । एवंध्र प्रदेशान्तरन्नतस्य शब्दस्य प्रदेशान्तरसातवावघोषस्वं कुशदिदृष्टन्तेनोपपादितमेव । तदुक्तमित्ययं सूत्र शस्तु वस्तुत: प्रप्नुवन् विकर्षः सति संभवे सर्वथा परिहणीय इति एतावन्मात्रे पूर्वलग्त्रसंमतिप्रदर्शनार्थ इत्यभिप्रायेण, नानूयाजेष्वित्यत्र प्रतिषेधपते विधिनिषेधयो रुभयोरपि स्वर्थवेन वस्तुको विकल्पप्राप्तिरस्तीति तस्मादर्शनस्य पर्युदासाधिकरण सिद्धान्तसूत्रमुदाहृतम् । परेत्रित्यादि । यथा अग्रमशः शखयामी तस्मिन्नेवोपासने साखतरे भूयमाणमुपसंह्रियते । एवं शखान्तरे धूममुपासनमुपसंङ्करिष्यत इत्यत आइ विश्वान्तरशेषसया ४ स्पेति। द्वादशमासः इत्यर्थदद श्रघणे आदित्ये एक विंशत्वस्य दुझीनत्वारि ति भावः। कार्यान्तरप्रतिषेध इति । विद्धकाले कार्यानु परिस्यर्थः । ननु, ‘तसुदुष्कृते धूनुते । तस्य प्रिया ज्ञानयः मुकुन्भुपयन्ति; अग्निथा दुष्कृतम्'इति कौषीतकीवाक्ये उपायनसंनिधान धूननशब्दस्य हैंनरक्षक वेऽपि, ‘ अश्व इव रोमाणि विधूय आपल् ' इत्यादौं श. खतरे उपायनासंनिधानात् कथं प्रहणक्षणोचितेयशैक्याह - शाखान्तरस्थस्येत्यादिना । अधिकरण विशेषयश्चद्धचनिया मकैनेति .अधिअरणविशेषः वेधाऽर्थभेदयधिकरणमित्यर्थः। द्वितीयानन्तरमिति । उपसंहारोऽथ भेदादिति द्वितीयाधिकरणानन्तरमित्यर्थः । तन्मते तस्य द्वितीययादिति द्रष्टव्यम् । सर्वकर्मप्रहणप्रत्यभिज्ञापनेनेति । कौषीतशयामिति शेषः । ननु कौषीतकीवत्र्यस्य पर्यङ्कविद्याप्रकरणपठततया प्रकरणादेव विद्योपस्थापनसंभवात् न लिङ्ग त् विद्योपस्थापनम् - तथापिं सर्वत्रल विद्योपस्थापनं प्रकरणान्न संभवतीति ब्रह्मविद्याव्यभिचरितकर्मक्षयरूपलिङ्गनं सर्वमय विद्योपस्थापनं युक्तमिति भावः । निद्राया अन्यैरुपायनमपेक्षितमिति । मनु तन्न विधू-शब्दस्थ माशार्थकवत् नष्टाय निद्रया उपायमनिरपेक्षस्वेऽर्पिः प्रकृते 103