पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकशिका (साम्पराधिकरणम् ३-३-१२ ) ८१९ निखण्डुः, संप्रश = देहविगमस्य पश्च त् ईशते = पष्यते इति संपरायः । एरच् । संपशय एवं सांपरायः ; प्रज्ञादवत् स्त्रर्थे अण् । तन्नध्याभावादिति । तरतिa : प्रसिधचनः, वेदान्तं ततीत्यादि त्। तृ इकनयं रितिधातोः सेवेडभावः आगभशासनस्त्रनियनिबन्धनः । छन्दत उमथविरेघान् ३-३ २८. तद्वदिहपीति छेदः । भाष्ये चरः श्रुतो वक ? यत्र इति, वी-र्थ । इत्यर्थः । न तु तथा पठिनत्यमिति षष्ठः करिष्यत इति भावः । ‘ॐ महे त्रे जुहोति यवथ्र भवति 'इत्यत्र पठनुमिकक्रमस्यैत्र वायवस्य अवयवेन पाठस्या न्यश्वकपनसंभव दिति द्रष्टव्यम् । गतेरर्थचत्रमुभयथाऽन्यधा हि चि रोधः ३-३-२५, शङ्कते कैवलस्येत्यादिना। अनादिभूतत्वाचेति छेदः । उपपन्नस्तद्क्षण थुपलधेनैं त्रन् ३-३-३० लक्षणशब्दः खरूपवाचीति । स्वसधlyधर्मशरी व दिवचीयर्थः । ततश्च तस्य उक्षणमित्र लक्षणे यस्येते उभमन्युर्भवहुब्रोहिः । तजातीयोल -श्रेरित्यर्थ इति भावः । तल्लक्षणांथी अलब्धेरित्युक्तमिति । इयथा सूक्ष्मशरीरस्य प्रकृत तय। तद्यक्तेरेव प्रहृष्णं स्यादित्यर्थः । यावधिंछरमवधिलिधिरि कण ३-३-३१ वर्णन्तश्च कृतमिति । द्वितीये सूत्रे फ्रैरन्यथा व्याख्यातमेत्यर्थः । न तु भूत्रस्य वर्णद्वयं कृमिति मन्तव्यम् । यद्ध। जीवदशायां छ.दतोऽनुष्ठानमुपपद्यते छकान्नस्य छन्दतेऽनुष्ठानं नोपपद्धत इति छन्दत इति पदस्य योजनद्वयं प्रदर्शिनमिति भावः । एधे सति निमित्तनैमितियोरिति च vनन्तरमेव कार्योत्पादे सति कार्यक्रमावोपपतिः; न तु बिछत्र इत्यर्थः। कथमर्थत्रयस्य प्रकारोऽर्थशून्यथविद्धि । न च -- उभयथार्थवत्वमति वयः । अपि तु गतेर्थवत्तं अतिप्रयोजनवश्रमयथा। अस्ति च नस्त्र च, कचिदस्ति कश्चिन्न.म्ती- येथे दोघभावादिति वाच्यम् – सशसस्धयोः प्रक्रस्तया क.धनस्यातिलिप्तदिति