पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२४ श्रीरङ्गरामानुजमुनिविरचेिता यथा शान्त्यर्थयोपदिष्टस्यापि ब्रह्मणः * मूलत: शाखां पविास्योपवेषं करोतीत्यनेनाि आकाङ्काशेनान्वयबदन्योऽभ्युपेयते, तथा सर्वात्मकत्वस्यपि अन्यार्थनिर्दिष्टस्यो. पास्यत्वे न विरोध इति द्रष्टव्यम् । पूर्वमप्येतत् प्रतिपादितम् । लक्षणतो निर्देिश इति । कारणावरुपलक्षणोक्तिमुखेन ब्रह्मरूपधर्मिनिर्देश इत्यर्थः । भाष्ये प्राप्ति निश्चयानुसन्धानं च विधायेति । प्रतिनिश्चयरूपानुसन्धानमित्यर्थः । प्रतििनश्चयोपे तस्येत्युत्तरभाष्यनुगुण्यात् श्रुयापुगुण्याचे ते द्रष्टव्यम् । उपास्यतया प्राप्य येति । यद्यप्युपास्यत्वे प्राप्यत्वं सिद्धम्, तथापि द्विः पाठः तेन क्रमेणानुसन्धानार्थ इति द्रष्ट इयम्। हृदिस्थिः द्विरुक्तिरिति । 'एष म आत्मान्सर्हदय' इति द्विरुक्तरित्यर्थः । संभोगप्राप्तिरिति येन्न चैवशेष्यात् १-२.८. भोगप्रसञ्ज़ने सुखग्रहणमिति । अपुरुषार्थप्रसञ्जन इत्यर्थः । उक्तार्थे श्रुतेः संमुखतया प्राणवासंभवान् , तथा च श्रुतिरित्येतद्याचष्ट – तथा च श्रुतिरिति । जीवस्थानभ्युपगम इति । जीवस्थानभ्युपगमादित्यर्थः । अवगतत्व इति । अवश्याभ्युपगन्तव्ये सतीति शेषः । आनन्दगिरीयविक्रल्यमुपन्यस्यति—किं शास्त्रादवगमः, उतासद्वाक्यादिति । परस्य भोकृत्वाभावोऽपीति । परस् जीवस्येत्यर्थः । शरीरस्यैव तावदुपभोक्तस्वं वास्तीति शङ्करभाष्धानुसारात्। भोक्तृ जीवाभेदायतोक्तत्वप्रसतेः तथैव परिहर्तष्यवाच । द्वितीये तु भ्रान्तिसिद्धेति। अस्मदुक्तबा जी ब्रहेक्यमवगतं चेत्, तथा तत्पक्षदोषपरिहारप्रकारोऽपि भदुक्त रेवावगन्तव्यः; तत्रापि किमर्धजरतीयन्यायेनेति भावः । अनभ्युपगमनिरस्तमिति। द्वितीयक्षस्य स्फुटत्वादिति भावः । ॥ इतेि सर्वतप्रसिद्धयधिकरणम् ।