पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६० श्रीरङ्गरामानुजमुनिविरचिता थतयोनिं परिपश्यन्ति धीराः !ः इत्यन्तं प्रथानपरम् ; “यस्मात्परं नापरमन्ि । क्रिश्वित् यस्मान्नाधीयो न ज्यायोऽस्ति कश्चित् । वृक्ष इव त८धेो दिवि तिष्ठत्येक स्तेनेदं पूर्णे पुरुषेण सर्वम् ? इति तदुत्तरवाक्यं जीवपरम् ; “यथोर्णनभिः सृजते गृह्यते च यथा पृथिव्यामोषधयः सम्भवन्ति ! यथा स्त: पुरुषात् केशलोमानि स त ब्रह्म ततोऽन्मभिजायते । अन्नात्माणो मनस्सत्यं लोकाः कर्मसु चामृतम् ? इत्यारभ्

  • परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्यकृतः कृतेन । तद्विज्ञानर्थे स

गुग्नेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् । । तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचित्ता शमन्विताय । येनाक्षरं पुरुषं वेद सत्यं ोवाच तां तवती ब्रह्मविद्याम् ॥ " इत्युरितनसन्दर्भ जीवपरः; “तदेतत्सत्यम् ! यथा सुदीप्तात् पावकात् विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूप । तथाक्षराद्विविधाः सोभ्य भावाः प्रजायन्ते तव चैवापियन्ति !!!) इति प्रधानपरम् ; * दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः । अप्राणेो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः । ? इति जीवपरमिति कथमिवैतत् पण्डितानां हृदयं प्रथमधिरोहेदिति चेन्न-“यस्य येनार्थसम्बन्धो दूरस्येनापि तेन सः'। ३ आनन्सर्यमवोदन ” इत्यधिकरणम्ययेनानन्तर्यमालस्॥प्रयोजकतया दूरस्थेनाि योग्यतावशात् सम्बन्धोषत्तः प्रधानजीवयोव्यतिकरेण प्रतिपाद्यत्वस्यागत्या स्वीकार्य वादिति भावः । चेतनदृष्टान्तः कथमित्यत्राहेति । प्रधानस्य प्रतिपाद्यत्व इति शेषः । भध्ये प्रसूत इति तत्र ' दृष्टान्ता इति । अत्र इतिहँतैौ । यतः पुरुषाधिष्ठितप्रधानं मते, अतश्चेतनाचेतनष्टान्ता उपन्यस्यन्त इत्यर्थः । ननु, प्रधानजीवात्र प्रतिपाद्येते' इति पूर्वपक्षः सांख्यमतावलम्बी । सांख्यमते च पुरुषस्य सन्निधानमात्रेणैव उपकर्तृत्वम्; नाधिष्ठातृत्वेन इत्याशंक्य तदनुरूपष्टान्तस्यापि सत्वात् पुरुषाधिष्ठितं प्रधानं परिणमत इति वा, पुरुषसन्निधानभात्रेण परिणमत इति च किञ्चितन्मतमवलम्ब्य पूर्वपक्षः प्रवर्तितुमर्हति इत्यभिप्रयन्नाह--अनधिष्ठितत्वेऽपीति । पूर्वपक्षमुपसंहरति – अत इतीत्यस्यानन्तरं राङ्कान्ते अदृश्यत्वेतीति कोशेषु पाठो श्यते ! तस्य मन्दप्रयोजनस्यापि शिष्यावधानार्थत्वमिति ध्येयम् ।