पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८२२ श्रीरङ्गरामानुजमुनि मुनिविरचिता भावः । पवित्यादि । गम्य्पुरुषसमवायित्वाभावेनेति । न हि गच्छन् पुरुथः मम अनवृत्तिश्रुयविरोधोऽस्त्विति दमनया गच्छतीति भावः । इति सांपराधिकरणम् । (१३) अनियमाधिकरणम् ।। अनियमः सर्वेषास विरोधः शब्दतुमानाभ्याम् ३३-३२. आचर्यस्तु ते गतिं वक्तेति गत्यनुवाद इति । आचार्यस्तु ते गतिं वक्तेति अङ्गक्येन परिशेषिताय गतेः, ‘तेर्चिषमभिसंभवन्ती ’ति यत् कीर्तनम् तत् उपमनन्तरे अर्चरादिगतिं निरुणद्धि, उत नेत्यर्थः । अयं भावः--यद्यर्चिरादि- गतिः सर्वसाधारणी, ‘तञ्च इत्थं विदुः’ इति पञ्चाग्निवायेनेपदिश्येत, तर्हि तस्यामेव शथामुपकोसलविद्यथामर्चिरादिपीठोऽथैकः स्यात् । आमैक्येन प्रतिषशूभेदेन परिहारासंभवात् । न च शण्डिर१विद्यायामेध एकत्र विधिःअन्यत्रनुनाद इति नियतुं शक्यते; विनिगमकभावत् । ‘आचर्यस्तु ते गतिं वक्तेति ’ गयुक्तिपरि शेषेण उपकोसलविद्यायां श्लेः प्रतिपिपादयिषितवाधगमेन स्तूयशृङबादत्वाभावाच विधान्तरप्रतिपतुिं प्रतिबन्नातीति पूर्वपक्ष्यभिप्रायः । ‘यदु चैवास्मिन् शक्ष्यं कुर्वन्ति यदु च न, तेलुषमभिसंभवन्त " इति शब्दहनादिवैगुण्येऽपि अर्चिरादिगतिरुपको- सलविद्यनिष्ठस्य सिद्धयतीति विद्यातुयर्थतया, श्रुतोपनिषकसूत्रीकोक्तरीत्या अपुनरावृत्तिरूपगुणविधनार्थतया वा अचिंसदिकीर्तनस्य न विद्यान्तरे अरिंशदि- गल्ययगतिप्रतिबन्धकत्वमिति सिद्धान्यभिप्राय इति । एतत् सर्वं हृदि निधाय किमुपकोपलविद्यायामिति यावथे प्रयुक्तमिति दृष्टव्यम् । उदाहृतवक्यैः सर्व ब्रह्मविद्यानिष्ठानां अर्चिरादिगतिमखं दर्शयति छान्दोग्ये इत्थं विदुरिति कचिकोशेषु पाठो दृश्यते । तत्र छन्दोग्य इत्येतत् लेखझदोषकृतम् ; छान्दोग्य इत्येतस्य पूर्वान्निःस्थत् । भष्ये य इत्थं विदुर्येितदुपेक्षणम् , य एवमेतद्वि- दुरिति वाजसनेयिधश्रस्यापि । ततश्च, ‘य इत्थं विदुः ', 'य एवमेतद्विदुरिति च पञ्चाग्निविद्यनिष्ठनित्यर्थः । ये चेमेऽरण्ये ' इत्यादिनेत्यसदिशब्देन ‘ये।