पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भवप्रकाशिक ( अनियसमधिकरणम् ३३-१३ ) ८२१ चामी भरण्य ' इत्यादिवाजसनेयधक्ष्यस्थ ग्रहणम् ! ये चामी अरण्ये स्थिता अमी बनथदयः श्रद्धां छंद । सस्य परं ब्रह्म त त श्रुत्यर्थः । यत्र कामाः परा- गताः = कामा क्षुद्रांघ्रम्य परागताः = निवृत्त भवन्ति, तद्रह्मलोकाख्यं स्थानं चिद्यथा आरोहन्ति । तत्र स्थाने दक्षिणमार्गगा न यन्ति = न गच्छन्ति; तपस्विनोप्य विद्वांसो न यन्तीत्यर्थः । शब्दत्वं संभयदिति । भाष्योक्तरीत्या तपश्शब्दस्यैव ब्रह्मवचक्षयसंभवादिति भावः । संकोचः अनुवादयश्चेति । 'श्रद्धां सत्यमुपासत इत्यस्य पत्राग्निविद्यामानविषयत्वमेव । ततश्च, ‘ तद्य इत्थं विदुः ’ इयेतत् , ‘अनुविद्य विज्ञानाती ? त्यत्र अनुविद्धेतिवदनुवाद इत्यर्थः । न च ‘तद्य । इथ विदुथेचेमेऽरण्य ' इति यच्छब्दद्वयस्य चैशब्दथ च वैयध्यै शङ्कञ्चयम् - गत्यभवदु पषतेरिति भावः । अन्येषामनुवादत्वमात्रमिति । उपकोमलविद्यषयैश्चविंद्यदि वाक्यानामित्यर्थः । तद्वधभविष्यतीति । उत्तराधिकरणे संभूतिश्रुतिव्याख्याने गतेः सर्वविधा चिन्तनीअश्वं व्यक्तीभविष्यतीत्यर्थः । इतिहासपुराणेचच समप्रमाण तयेति । ननु भवपर्वेऽपि समानमेतत् ; ‘अध इध रोमाणि विधूय पापम् ’ इति श्रुतिबलान् ब्रह्मविदः श्रीपातसमये सर्वकर्मक्षयार्चिरादिगतिविरजाश्चरणचक्षमष्यादीनां श्रवणात् वसिष्ठव(पन्तपःप्रभृतीनां देहान्तसंबधप्रतिपादकभृगणवचसमप्रामाण्य प्रसंगेन शंकमुस्थितिंप्रसंगात् । न च भोगेन वितरे क्षपयिस्वा अथ संपद्यत । इत्यत्रोक्तन्यायेन, ‘तस्य तावदेव चिरं यावन्न विमोक्ष्ये’ इत्यस्य विद्यायोनिशरीर बसानवनिराकरण तच्छून्यनुग्रहसस्वेन वसिष्ठादीनां देहान्तरसस्त्रप्रतिपादकपुराण- वचसां प्रमण्यं संभवतीति वाच्यम् -- तर्हि तन्मतेऽपि तेषां प्रामाण्यं संभवतीति वक्तुं शक्या । निश्च तेनैवाधिकरणेन प्रारब्धनाशावधिक संसारस्य निश्चित सति किमत्र विचार्यमत्रशिष्यः इति चेत् - अत्रोच्यते । अस्मन्मते विदुथः शरीरपात्रसमये सखीझर्मक्षये वसिष्ठाय (प)न्तरसपःप्रभृतीनां जःमान्तरसंयन्धप्रतिपादकं पुराणानां का गतिरित्याशंक्य, ‘भोगेन वितरे’ इत्यधिकरणसिद्धन्यायस्मरणं सूत्र कृता क्रियत इति शङ्कये बेतुकम् । परमते स्मृतिंप्रमाणमचलम्ध्य श्रुतिप्रामाण्याक्षेप पर्यन्तपूर्व क्ष प्रवर्तनमसंगतमित्यत्र तार्यात् । ननु, ‘अर्चिरादिना तस्मथितेः'इत्यधिकृ रणे अर्चिरादिमध्यतिरेकेण मार्गान्तरं नास्तीति स्थापयिष्यमाणस्चत् देशविशेष