पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८२२ श्रीरङ्गरामानुजमुनिविरत्रित विशिष्टबलंप्रतेः मार्गान्तरेणासंभवात् , अर्जुरसदिगतेः सर्वविद्भRधारण्यं सिद्धमेवेति (सिद्धपेब सर्चविशक्षाघरण्यमिaि) व्यर्थोऽयं विचारः । न व अर्धशदिगतेसर्व विद्यासभाष्येऽपि सर्वविद्यासु अनुचिन्तनीयक्षसिद्धदर्थमिदमधिकरणमिति वाच्यम्- ब्रह्माण्युपायतया सर्वविद्याङ्वे सिद्धे तकनुन्यावेन सर्वत्र चिन्सनीयवस्थापि सिद्धेः । अस्मन्मतेऽस्याधिकरणस्यार्चिरादिमतिचिन्तनविषयवसबवेति चेत् सत्यम् । छान्दोग्य एव प्रदेशभेदेन द्विः पाठस्य गतिप्रदर्शनपरस्वादस्याधिकरणस्य । इति अनियमाधिकरणम् । [१४] अक्षरध्यधिकरणम् अक्षरधियां देववरोधः समन्यतद्वाभ्यामपसवत् तदुक्तम् ३३-३३. नक्षलवादीन सवैष प्रपद्यप्रत्यनीककार्लफ्वे एकतर्वैयर्थमित्याशंक्याह- प्रपञ्चप्रस्यनीभित्यादिना सउँदथथूलादिभिर्घनैः प्रयप्रत्यनीशनं ऽस्याष्यते। निरूप्यनिरूपकयोरभेदोपचरेण च तथा निर्देश इति भावः । किं मैत्रेयी श्रद्धषश्रुतमित्यत्र मैत्रेयीशब्दो लेखकस्खलनकृताः । गाणेिनाह्मण इति पङ्क्षियम् । समुचित्य एको हेतुरिति । ब्रह्मस्त्रप्रतीत्यन्तर्भावलक्षणस्तद्भाव एव हेतुः । तन्न तु प्रधप्रत्यनीकब्रह्मस्वरूपस्य सर्वविद्यनुगतवलक्षणं सामान्य हेतुरिति व्यपरख्यापारिभावापन्नस्य] सामान्य द्वयोर्हतुवमिति भावः । माष्ये स्थूलादिविपरीतस्वरूपमितं । ततश्च स्थूलस्वादिषु प्रतिषिद्धेषु हेयप्रत्यनीकवं फस्तीत्यर्थः । मुण्डकयश्चतैः संवैरपि मिळितैश्यवदिमिटेय प्रत्यनीक्रीवमुपस्थाप्यत इति भावः । ननु निषेधप्रतीतेर्निमेधाधिकरणप्रतीतिनिबन्धन- वादित्यस्य क्रः परिहार उक्त इति चेत् - शब्दभावने अंधिकरणज्ञानस्याकाण वृत् प्रत्यागमनयचूरब्रह्मस्वरूपप्रतीयभजेऽपि ब्रह्मस्वरूपषतीतिमात्रस्य प्रागपि सवाघ अक्षुषछि: ?