पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( अ8ध्यधिकरणम् ३-३-१४ } ८२३ अस्थूलत्वं वदमशङदेनक्तमिति । न चैवम् , अह्व इत्युक्ते दीर्घन्दस्य अदीर्घमिंयुक्ते द्वचस्य च प्रसंग इति वच्यम् - न हि दीर्घत्वाभयं हवस्त्रम् ; ह्रस्वत्वाभवो व दीर्घवम् ; तथा हि सति गुणक्रियादीनां अहस्त्रस्वदीर्घवाद्य भाषभसंगत ; अपि तु धर्मान्तरमिति नौ तदधः । ननु स्थूलवादिविरुदं धर्मः ज्ञानानन्दवादिरेव; न तु तद्धयतिरिक्तः, प्रमाणाभावात् । ज्ञानानन्दादिश्च सत्यज्ञानादिवाम्यादेव प्रतिपन्न इति व्यर्थमस्थूलवादिप्रतिपादनमिति चेन्न - शन नन्दत्यादिप्रतीतेः स्थूलश्चादिप्रतीतिविरोधियभावेन शंभनन्दत्वादेः स्थूलवाद्यभाव रूपस्वाभावात् । यस्मिन् प्रतीयमाने यसप्रतीतिर्न भतितस्य तदभावरूपत्वात्; यथा पथुनप्रतीतिप्रतिधन्धक्षीतविषयस्य घटत्रस्य पत्राभावरूपत्व; अनदि त्यादिप्रतीतेश्च स्थूलवादिप्रतीत्यपतिबन्धकत्वेन स्थूरवभावरूपवभवत् । सत्यपि स्थूलवाद्यभावरूपाचे अस्थूलवद्ध्यदेशस्यार्थस्यमस्येव, गोत्वस्यैवाश्वतरूपत्वेऽपि गौरश्वाद्द् िइति वाक्यस्य साफल्यदर्शनात् । ननु गोत्वस्याश्वत् भेदरूपस्वनति पदकतया गौरवाद्भिन्न इति वाक्यं सफलमिति चेझ - तर्हि ज्ञानानन्ददेः स्थूल खद्यभावरूपस्यप्रयायकस्य , अथूलवादिवत्थमपि 8फ़लमस्तु । यद्यव भाव रूपाभिन्नत्वेऽपि आनन्दस्वास्थूलवादेः तदुपदेशHफस्यमस्तु; क़िअतिरिक्तेन आनन्दवधूलवादिधर्मजातेन. ततश्च अनन्दवधूलभदीनां ब्रह्मस्वरूपादभिन्न तया सर्वविद्यनुयायिस्वमपि सृष्पादितमिति चेत् - इष्टवत् । तर्हि सर्वाधस्व सर्वशेषस्यादीनामपि स्वरूपरूपतया सर्व विद्यनुयानिधे कुतो न भवेदिति चेन्न सर्वविशेषिभमारस्वं ने स्वरूपरूपम् , तद्धटकपदार्थानां सर्वमुक्तौ वा प्रकृतप्रये वा अभवन इतरेषा विकारशालियमेद्धटिममधारवमपि न सततैकरूपमिति न धर्मिस्वरूपाभिन्नमिति वैषम्यात् । ‘आनन्दादयः प्रधानस्य ' इत्यधिकरणे अस्यापि पक्षस्ध्र प्रदर्शित्वेनास्य विरुद्धमभावादिति सर्वमवदासम् । नन्यस्थूलवादीनामुपसंहारे‘निष्को निष्क्रियं शतम्" इत्यादिश-दर स्थितानामप्युपसंहस्सः | निषेध्यानाज्ञानस्यादुपसंहशक्तिध्वति चेत्-अस्यूछ- मियाद - अदीर्घमित्यन्तेन अवाय्वाकाशमित्यनेन च दोषादहशरीरदोषनिषेधः अचक्षुरियादिइद्रघनिषेध इत्यादिरूपेण परिपूर्षस्य शरीरेन्द्रियादिदोषनिषेधस्य