पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८२४ श्रीरङ्गरामानुजमुनि विराचित अथूलादिवाक्ये मुण्डकवये वै श्रवणत् तदुपसंहरे च नान्यापेक्षाऽस्तीति, आनन्य दोषपरिजिहीर्षयैव सूत्रे अक्षरग्रहणं कृतमिति नानुपपत्तिः। जमदग्निन मुहुरनुष्ठिनमिति । सकृदनुष्ठानस्य सर्वसधारण्यान्मुहुरि युक्तम् । “ जामदग्न्यं पुटकश्मः । तस्य पुरोडाशुिन्य उपसदः " इति जामदग्न्यस्य चतूरात्रस्याहीनविशेषस्य पुरोडाशिन्य उपसदो विहितः । तत्र । एककपालादि द्वादशकपालन्तथुरोडाशद्रव्यकाणां द्वादशानां यागानाम् , अग्ने वेदों वेः स इत्याथाः स्वहन्त द्वादश होममन्त्र समानता इत्यर्थः । उच्चैस्साम्नेति वचनादिति । उचैर्भानेत्यस्यायमर्थः -- समशब्दं उपक्रमाधिकरणन्यायेन मन्त्र- ब्रह्मणसमुदायमकसामवेदपरः । ततश्चायमर्थः-सामवेदेन यत् क्रियतेः=यद्विधीयते तस्य चैवं धर्म इति । ततश्चैषामपि मन्त्राणां सामवेदे उपन्नस्वेन उपत्तेरपि विधि रूषस्वेन सामवेदविहितस्यात् तन्निबन्धनभुधैस्स्वं प्राप्तमित्यर्थः । सामवेदे पठित- वेम सामवेदे विहिनस्वेनेत्यर्थः । उच्चैर्गान इति । उच्चैरुन्नर इत्यर्थः । एषां होमभस्त्राणां गानस्याप्राप्तेरिति द्रष्टव्यम् । उपांशुपडिंतव्येति । उपांशु पठेतव्यं यत्र यजुर्वेदविहितमुपसस्कनेत्यर्थः । उपांशु यजुषेत्यस्यापि पूर्वोक्तन्यायेन, यजुर्वेदेन. यत् विधीयते तदुपांशुश्च कर्तव्यम् । तस्यांशुध्वं धर्म इत्यर्थः । सतश्चोपसदोषि यजुर्वेदविहिततया तत्र च स्वरस्योपांशुवस्य साक्षादनुष्ठातुमशक्यत्वात् आनर्थद्वय तदन्यायेन तदङ्गभूतेषु मन्त्रेषु उपांशुवं निविशते । ततश्चोपांशुपठितव्यवं भन्नद्धरेण लभ्यते । ततश्चोपांशुवं मन्त्रनिष्ठमपि उपसदह्नम् ; उचैवं तु मन्त्राङ्गम् । ततश्च तेषु मन्त्रेषु समबेदविहितमन्त्रधर्मभूत्रस्य उवैष्ट्रस्य यजुर्वेद विहितोपसद्भर्मभूत्योपांशुयस्य च प्रसूतौ प्रधानधर्मेणोपांशुत्वेन तदङ्गधर्म भूतमुच्चैठे बाध्यत इत्यर्थः f गुणमुख्यभ्यतिक्रमे तदर्थस्यात् सुख्येन वेदसंयोग इति । गुण भुभयोर्मत्रोपसद्रथंतिक्रमे त्रस्त्रवेदविहितस्त्ररस्रप्तधा विरोधे सति मुख्येभ प्रधान नुसारेण वेदसंयोगः = स्वरविधायकनदसंबन्धः प्रधनविधिविधेयवादङ्गानामित्यर्थः।। अत्र तु शबरस्वामिना न्यायसाथीदन्यदुदाहरणं दर्शितम्- अस्याधानं यजुर्वेद हितम् , 'य एवं विद्वानग्निमाधत ’ इति । तदङ्गत्वेन 'वारवन्तीयं गायतीयादिन