पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८२६ श्रीरङ्गरामानुजमुनिविरचिता दैर्थम् ; स येन मीयते तदित्यर्थः । एन्च कचितिर्थगयस्थिस्य वस्तुन भवति, यथा वलादेर्हतादिः । कचिदूर्वाधोदिगनुस्थितस्य भवति, यथा हस्तिन- मुदकं ऊरुद्वयसमिति । आरोहपरिणाहमानं परिमाणम्। आरेह उच्छूय । परिणाहो विस्तारः । तस्य आरोहपरिणाह्वभ्यां स्वगतभ्यां येन काष्ठादिनिर्भितेन प्रस्थादिशब्दवाच्येन त्रीवादि परिमीयते तत् परिमाणमित्यर्थः । परि: सर्व भावे। संस्था । बाख दु सर्वतः - पूर्वोक्तादुश्मानादेः सर्वसाद्वा, तत्रान- न्तर्भावदिति श्लोकार्थः । ततश्च द्विसंश्रयाः परिमाणादिभिन्नत्वेन तस्यार्थस्या- संभवत् तावती रज्जुः, तावानर्जेत्यत्र तस्प्रमाणके तावच्छब्द्योगधत् नसंख्याक्रेऽपि तावच्छब्दप्रयोगः सादृश्यादिनिबन्धन औपचारिकः । ततश्चेदं संख्याके इयच्छब्दप्रयोगस्य त्वन्मते औपचारिकवेन वक्तयत्वात् तादृशस्य प्रयोगस्य देशकालदिसम्यमlदाय प्रयोगः संभवति । लोके हि तावनममित्युक्ते स यावन्तं देशं व्याप्नोति तावन्तमसावपि ; स यस्संस्यकः, स यस्कालयापी, प्रकाश स्यापीत्यपि प्रतीतेरविशेषदित्यर्थः } पैगीश्रुत्यनुसारेणेति । “ तयोल्यः पिप्पले स्वादूतीति सबम् , अनश्नन्नभ्योऽभिचकशीतीति ज्ञः, तावेतौ समश्नझौ " इतिं अन्तःकरणजीवपरतया व्याख्यातवादित्यर्थः । पैौनरुक्स्पभुक्तमिति । गुवां प्रविष्टावियनेनेति शेषः । द्विधसंख्याव्यवच्छेदमिति । संश्राम्यदच्छन्न- मित्यर्थः। एवमुत्तरत्रापि दृशून्यम् । अन्ये त्वित्यादि । संभूतिः = प्रपञ्चात्मना उपसिः। संभूतिविनाशौ सप्रपञ्चवनिष्प्रपञ्चस्वे इत्यर्थः। अङ्गसंभूतिभिरेव विनशस्समुच्चीयत इति । यत्र सप्रपञ्चत्वलक्षणसंभूतिमतया ब्रह्मण उषास्यवम् , तत्रैव निष्प्रपञ्चस्वरूपविनाशवत्तया बद्दण उपस्यित्वम् ; न तु प्रणादिसंभूतविम्यर्थः । अक्षरविश्वशाण्डिल्यविद्या दीनामिति । अक्षरविद्या निष्पपञ्चविद्य, शाण्डिल्यविद्या सप्रपञ्चबिचेतिं भावः। । इति अक्षरभ्यधिकरणम्। (6 )