पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भधप्रकाशिका ८२७ (१५) अन्तरत्वाधिकरणम् अन्तरा भूतग्रामबश्वरमनोऽन्यथा भेदनुपपत्तिरिति चेन्नोपदेशवत् ३. ३३५ उषस्तप्रश्न एव प्रश्नप्रतिवचनयोरना|न्नान|दाह तत्प्रकरणं विवक्षितमिति । प्रश्नप्रतिवचनसन्दभं विवक्षित इत्यर्थः । सर्वान्तरत्वप्राणितृत्वे इति । सर्वान्तरत्वं देः।धपेक्षम्; प्राणितृत्वं जाग्रदाद्यवस्यापेक्षमित्यर्थः । अपरोक्षान् ब्रह्म = अपरोक्ष बलेयर्थः । कहोळप्रश्ने, ' ग्नदेव साक्षाद्रले ' ति प्रकातस्याऽऽवृत्यर्थस्यैच- कारस्य श्रवणात् कथं पूर्वपक्ष इति । वच्यम् - अपरोक्षादेव ; न तु कदाचिदपि परोक्षमित्येवं योजनासंभवेन एवकारस्य प्रकृननुवृत्यर्थस्वाभवदिति पूर्वपक्षाभि प्रायात् । सिद्धान्ते तु वयवहितान्वयदोषप्रसङ्गात् नेय साध्वी योजना; अपि तु प्रकृतानुवृत्यर्थ एवकार इत्यभिप्राय इति द्रष्टव्यम् । मध्ये अन्तरान्सर्वान्तर- वेनेति । अन्तश्शब्दात् भवप्रधानत , “सुपां सुलु“ इति तृतीयैकवचनस्य आकारादेशे रूपमिति सर्वान्तरस्वेनेत्यर्थं लभ्यते । प्रथमं प्रतिवचन ' मिति चध्याद्दिथत इत्यर्थः । केचितु - अन्तराशब्दोऽयं मध्यवचनः । प्रश्नयोर्मध्ये यत् प्रतिवचनमित्यर्थः । ततश्च प्रथमस्य ग्रहणं भविष्यति । ततश्चान्तराशब्दस्या- वृत्याऽर्थद्वयं लभ्यते । अत एव ‘ अन्तरवेनेत्यनुक्तेः । इतरथा अन्तस्वेनेति निर्देशप्रसंगात् । व्यतिहारो वि!षति हीतरत्र ३-३३६ तिष्ठासेदिति । “ तस्माद्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् । बाल्यञ्च पाण्डित्यश्च निर्चिद्यथ मुनिः। मौनश्चामैौनव निधिंद्यथ ब्राह्मणः " इत्यत्र 'तिष्ठासेदिति पदानुषमेण ब्राह्मणस्तिष्ठासेदित्यर्थो लभ्यते । ब्रह्म वेदेत्यर्थं, तदधीते तद्वेदेत्यणि अनिति प्रकृतिभवे ब्राह्मण इति रूपम् । ‘ब्राह्मो जातौ " इत्येततु छान्दंसथान्न भवति । ततश्चायमर्थो निष्पन्न इति भावः । अत एव सहकार्यान्तर- विविरित्यधिकरणभाष्ये, ‘ मौनञ्चमौनवेत्यस्य विद्याकष्ठां तदेकनिष्पाद्यां च" इयथा वर्णितः ।