पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८२८ श्रीरङ्गरामानुजभुनि विरचिता। । अतः कहोलप्रश्नस्येत्यत्र अत इति व्याख्येयं पदम; कहोळप्रश्नस्येत्यादि तद्यद्यानम्, ननु व्यावृत्तिप्रतीतिसिद्ध्यर्थमुभyां परस्यबुद्धिव्यतिहारः कर्तव्य इति भाष्यमयुक्तम् । सर्वाममा जीवस्यासंभावितेनशनायावतीः कहोळम्य प्रत्ययार्थव्यावृतैः सिद्धत्वेन प्रत्यास्मसाधारघशंकपदप्रणितृपयतिहारनपेक्षतं । अत एंवोषस्तस्यापि नाशनायाद्यतीतस्यापेक्षा ; न इदंष्टरं पश्ये: " इयनेनैव प्रत्यगारमव्यङ्गधरुपस्य उपस्तेनाप्यवधृतवादित्यत आह - व्यावर्तकधर्मभूयः स्तयेति । अयं भावः - सयं जनैव द्वयोच्यवृतिवृद्धिः । तथाप्यनुगतार्थस्य कदाचिदप्यप्रकम्ध्यात्वाय द्रढिमा संपादनीय इति । रूपभेदशंकाकुतो विद्याभेद इति । ननु सर्वान्तरादिगुणप्रत्यभिज्ञया विवैक्येऽवधृते सद्भिद्यन्यायेन. प्रभपति ब्रघनरूपाभ्यासात्मके भेदकप्रमाणेऽप्यपोदिते सति वैश्वानशदिविद्यायामैौपमन्यवादि- प्रqबहुवचत् प्रभृमेदमके मेदक्षप्रमाणे चापोदिते सति सर्वप्राणिप्रणयितृव शन्याद्यतीतभयो 'उपसंहारोऽर्थभेदात् ' इति न्यायेनोपसंहार एवोचितः; न तु तस्योपास्यबहिर्भावाभ्युपगम् इति चेत् – सत्यम् ; यथा ‘शुक्लबमाः यः स देवदत्तपदवाच्य इत्युक्ते वससि यथा देवदत्तपदवाच्यस्वनन्ययः, तथा यदशना याद्यतीते .सर्वप्रणयितृ च, . तत् सर्वान्तरं साक्षाद्ल उपास्यमित्युक्ते उपास्यस्वस्थ अशनायाधीतवदाबनधेयादित्यभिप्रेत्य तेषामुपास्यबहिर्भावकथनोपपत्तेरिति वदन्ति। सैव हि सत्य यः ३ ३-३७. प्रद्युत्तिनिमित्तभेदाद्भकपर्यन्ताविति । अभिमुखपुरुषत्वसकृपुरुषवरूपः प्रवृत्तिनिमित्तभेदादित्यर्थः भाष्ये हन्ति पप्मानं जहातीति च गुणफलाधि- कारत्वमिति । अद्दनमोपासनम्नङ्गशंसथैः फलविधिसरूपार्थवाद इत्यर्थः। । शांकरभाष्ये भामयादिग्रन्थेषु अर्थवादखस्योक्तवेन गुणफलधिकारस्यनुक्तेः । गुणफलमङ्गफलमिति दीकग्रन्थस्याप्यत्रैव , तार्यम् । केचित्तु तैरनुक्तमपि संभावितमिति तदाशयं निराक्रियत इति वदन्ति । न हि इौ सर्वान्तरावित्यादि । ननु उभयत्र बेचैः स्वेन वियैक्यायसभथुन तुयनम्, प्रयुत बेचैनये सति अविशेषपुन्नश्रवणसत्वेन पूर्वपक्षस्यैवोपपादक वादिति चेत् - सत्यमस्तीयमनुपपति: । सा तु न दोषः । अस्य प्रन्थस्य शंकर