पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भवप्रकाशिका (कामाद्यधिकरणम् ३-३-१६ )- ८२९ भाष्यग्रन्थानुवादरुपात् वेद्यभेदाल् बिद्यभेदेऽस्तीति पूर्वपश्येकदेशिनिराकरण परतया भामत्यां नीपवच न दोषः । न्यभहितान्योऽइषुहृत्रहुल्यवेति ।। अन्तर। अन्नानाबिशेष त् स्मरभने विज्ञेयं स्यात । उभयत्रापि वेद्यस्यैक्यात् वेद्यभेदे तु भूग्रामवदपेदेकं सर्वान्तरत्रं स्यात् इत्यत्रीकारात् । अध्या बाहुकप्रत्ययहितावयें स्पष्टं । अहंकारहृद्देशदिकालादीनां ब्रह्मणि प्रतिपत्तिरिति । ‘तद्योऽहं सो सी’, ‘स्वं या अहमसि' इत्यादिवक्ष्यैर्जीवसंबन्धितया प्रतिपन्नानां अहःवह्नवेशस्थ वाभिमुखदितैिनवर्तमानकालसंबन्धित्व/दीनां ग्रहगततया अतिपस्यर्थमित्यर्थः । इत अन्तराधिकरणम् । [१६ ] कामाद्यधिकरणम् कामदीतरत्र तत्र चयतनादिभ्यः ३-३-३८. व्योमातीतनिरासः फलित इति । वाजसनेयी आकाशे शयानस्वेन प्रतिपादितश्चैव छान्दोग्यप्रतिपादित–दहशफाशशब्दितमह्वप्रतिपादनादिति भावः।। ननु छान्दोग्यवजसनेयगताकाशशब्दयोरेकार्थस्वमस्त्रियाशंथ, छान्दोग्ये धूमस्या काशस्यापहतपाप्मवादिगुणाष्टकमतिपादनात् तस्य ब्रह्मावर् , वाजसनेयकक्काशस्य तु वशिवादिगुणविशिष्टारमभ्यवपतिपादन भूतकाशत्वं वक्तव्यमित्यहि आका/ शन्तर्वर्तिन इत्यादिना । गुणत्वेनेति । अपहतपाप्मवादिगुणरूपस्वेनेयर्थः। । आदरारोपः ३ ३-३९ भाष्ये मोक्षार्थेषुषासनेषु लोप इति । वाजसनेयकमुताया दहरविद्ययाः मोक्षसाधननिर्गुणविधावेन छान्दोग्यश्रुनखदफलसाधनसगुणक्षहरविद्याप्रकरणोपदिष्टः भुणा न निर्गुणविद्यायामुपसंहर्तव्य; ; तयोर्भिन्नवदिति भावः । स्वीकारा- स्वीकारयोरिति । उपासनानुषासनयोरित्यर्थः । । “ य इमानमनुविद्या , इङ्मानमननुत्रिधेति श्रुतेरिति भावः ।