पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८३८ श्रीरङ्गरामानुजमुनि विरचिताः परेत्वित्यादि । छान्दोग्ये वशिन्यादिसंबन्ध उपासनार्थ इति । यद्यपि भामयम् - ‘निर्गुणायां विद्यायां ब्रह्मस्तुयर्थमेव सगुणविश्वसंबन्धिगुणोप संहारः संभवी, सगुणायां तु न ध्यानय वंशिवादिगुणोपसंहरसंभवः। न हि निर्गुणायाभध्यातव्यत्वेन एते चोदिताः ; येन सगुणविद्यायां वशित्वादयो ध्यातव्यस्वेन संनद्धेरन् । अपि तु सस्यकामादिगुणनन्तरीयफखेनैव तेषां प्राप्ति रियुषसश्वर अस्यत ’ इत्युक्तम् । प्रपतरौ च, यत्र यशिवदयः श्रयन्ते, न तत्राप्येष श्येयचमिति अन्यत्र गतनमपि न ध्येयस्त्रम् । अतो वशित्वादेः सस्यकमवाद्यन्तर्भाय एवोपसंहार इत्यर्थ इत्युक्तम् - तथापि निर्गुणविथापकरण मसमवित्यादीनामानर्थक्यपरिहारायोपासन्साकांक्षाणां सगुणविद्ययामुपास्यश्वेनान्वय इति सोपपत्तिकं विवणकारादिभिव्यख्यत्रन्तरैरुतवान् तथानुदितमिति न दोष इति द्रष्टव्यम् । अतिथिभोजने न भक्तक्षय इति । इदं तु यादवमिश्रोतम् । वक्ष्यति चोरन अन्येत्वित्यादि । ततश्च परनुवदनुक्तानुवादशंका पराकृत। प्राथम्यविधिइनलश्रुतौ, ‘पूर्वमतिथिभ्योऽश्नीयादित्यस्यानन्तरम्’ इतिPभ्या हर्तव्यः । भोजनलोपे लोपः तश्च कौण्डपायिनाम[यना निहोल इति काचित् पाठो दृश्यते । तत्र तत्रेत्येतत् संपातायातमिव भाति । गुणभूतद्रव्यलोपेऽपीति । भोजनद्रव्यस्य मणलिहले गुणभूतस्याभावेऽपीत्यर्थः । यथा पवमानेष्टषु, अग्नि डोल्नझवण्या, हवींषि निर्धपती' ति निर्वापसधनत्वेन श्रुतायाः चोदकप्राप्ताया अग्निः होलहवण्या। अभावेऽपि विनिवषिस्य प्रधानस्य न लोपः । ,गुणलोपमात्रेण प्रधान- लेपस्ययुक्तवत् । पवमानेष्टषु अग्निहोत्रहवण्यभावश्च पवमानहविर्यः पूर्वमने रसिद्धतया अग्निहोत्रम्याहुतस्यादिति भावः । आमिक्षादध्यानयनप्रयोजकत्वाभाव यदिति । वाजिनयागस्यामिक्षमधुकदध्यानयनप्रयोजनाभाववदित्यर्थः । परार्थ द्रक्ष्यसाध्यान कर्मणां प्रयोजकत्वाभाषीदिति । ‘पुरोडाशकपालेन तुषानु पवपती ' ति पुरोडाशप्रयुक्तकपालोपजीविनः तुषोॉषत्रार्षस्य कपालाननुष्ठाएक|दर्श -दिति भावः । अग्न्युद्धरणादिधर्मायोगादिति । असिीनधर्मातिदेशपक्षे अभ्युद्धरणादयोऽपि धर्माः स्युः । न चेष्टापतिः ; अभ्युद्धरणस्य होमर्थवत्