पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( तद्धिरणनियमाधिकरणम् ३-३ १७) ८३१ भाणाग्निहोत्रस्य च आस्याधिकरणकमहवनीयाधिकरणाभावात् । न च पयो जनभात्र कृष्णलचरववघातवेदुद्धरणादीनां वधेऽपि इनरेषां द्रल्यादीनां नाम ति देशोऽस्विति वाच्यम्---अतिदेशवमभ्युपगम्य बाधकल्पनापेक्षया अग्निहोत्रं जुहो तीत्यस्यार्थवादसया तात्रफवश्यैव युक्तवादिति भावः । सपादकत्वदर्शनाच्चेति । उरएव वेदिर्लामनि बहृिदयं गार्हपत्यो मनोन्याहार्यपचनमयमाहवनीयः “ इति उरःप्रभृतिकं वेश्चदित्वेन संपाद्यते । यदि ह्यग्निहोत्रादिधर्मातिदेशः स्यात्, तहैिं। वेधादीनां सस्मादेव संपादनमसंगतं स्यात् । ओमिन्यं निल कुचनथनादि असता चक्रवाकनकनादिरूपेण संपद्यते ; न तु नद्यां चक्रवाकादय एव चक्रवाकादिभिः संपाद्यन्ते । अतोऽप्यवगच्छामो नात्र चोदकमतिरितिं । आद्यवचनस्यापीति । पूर्वमतिथिभ्योऽश्नीयादिति अतिथिप्राग्भोजनविधायकवचनस्येयर्थ. विद्यतदुप योगिविषयत्राभावेनेति । प्राण्याहुतीनां पुरुषार्थतया वैश्वानरविद्यङ्गस्वभावात् वैश्वानरविद्याप्रकरणे ‘उर एव वेदिोंमानि बर्हिः’ इत्यादिस-दर्पण प्राणाहुताघनि- होत्रदृष्टेरेख वैश्वानरविशन्नतथा बिधनोपपतेरिति भावः । यावद्दौर्यत्यनिश्चयमिति अत्र साधकैवस्य सर्वात्मना अप्रतीतेरिति भावः । तदेषपादयति किमतिथि- भोजनप्राथम्यनिन्दनमित्यदिन । वाजिनमेंति / जिनघनेत्यर्थः । अत्र पूर्वकाण्डसिद्धमित्यस्य अनन्तरम् , “ एकनिष्प: सर्वे समं स्यात् / (४-१-२२)

  • पदकर्माप्रयोजकं नयनस्य परार्थत्वात् (४-१-२५) इति पाठः समीचीनः ।

इति कमद्यधिकरणम् । (१७) तन्निधारणानियमाधिकरणम् । तन्निर्धारणानियमस्तद्दृष्टेः पृथग्ध्यप्रतिषेधः फलप ३-३.४१, फलविधिवेदनियमवाक्यस्थं पुरुषार्थत्क्षगमकतयेति । फलविधिं श्श्चतस्यैव पुरूषार्थावगमकतया गोदोहन्तुल्यस्त्र , अनिग्रमवाक्यस्याप्यनुग्रहाय उपदानानियम इत्यर्थः । ततश्वन्यस्य फळविधित्वेऽन्यस्य पुरुषार्थस्वगभश्चयोर्ति; रयुक्तेति चोर्थ निरस्तम् । हेतुरथमितेि । यद्यपि, 'कतम । तमर्क कसमक