पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८३२ श्रीरङ्गरामानुजमुनिविरचिंता तमसाम कतमः कंसम उद्गीथ ’ इति का प्रक् किं सम क झीथ इति समो द्रथानां विमर्शपूर्वकम् , वागेव ऋक् प्राणः साम ओमित्येतदक्षरमुद्रंथः ' इति निर्धारणपूर्वकमाप्यादिगुणकोपासनं विहितमिति तस्य निर्धारणपूर्वकस्वसत्त्वेऽपि न सर्वेषामीइयूषस्वम् - तथाप्युपासनस्योपास्यनिर्धारणसापेक्षत्वात् सर्वमपि निर्धारण शब्देन लक्ष्यत इति भावः । निश्चयेन मनसोघस्थापनमिति भाष्यस्यापि निश्चय पूर्वकोषासनमित्यत्र तात्पर्यात् । प्रकरणान्तराधीतमपीति। अनारभ्याधीतमपीत्यर्थः एवमुत्तरत्रापि द्रष्टव्यम् । बर्तमाननिर्देशस्य ..... फलपकन्पनायोगादिति भाष्यमयुक्तम् ।, फलत्वकल्पकवायोगादिति हि वक्तव्यम् । किञ्च अपापश्लोक श्रवणत्रवित्यप्यसंगतम् ; अपापश्लोकश्रवणशब्दस्यैव दृष्टान्तीकर्तुमुचितत्वादित्यत अह वर्तमान निर्देश यस्येति बहुत्रीहिरिति । वर्तमानः वर्तमानवप्रति पदक इत्यर्थः । गोंदोहनवाक्ये गोदोहनस्य प्रणयनसंबन्धपशुफलसंबन्धबोधनात् वाक्यभेद इत्यत आह पशुकाभस्य प्रणयनbiघनत्यं हीति । अयमत्रान्वयः गोदोहन प्रणयनसधनखं हि पशुकामस्य विधेयम् । प्रणयनगोदोहनयो: लोकसिद्धः क्रियाकारकक्षणसंबन्धः पशुकामस्य विधेय इयर्थः । ‘दनेन्द्रिय- काम' धिकरणे होमे कारकीभूतं दधि फलकमस्य विधीयत इत्युपगम्यदिति भावः । नान्यस्येति । विधेयता इत्यस्याहर। लोकसिद्धवास्क्रियाकारकसंबन्धस्थ न विधेयत्वमित्यर्थः । फलेऽपीति । अत्र अपिशब्दः कछस्य रागप्राप्तस्वेऽपि इयर्थसूचनार्थः । यद्यपि फलस्य लिप्सासूत्रोक्तन्ययेन न विधेयवम् - अथापि फलसंबन्धितया कर्मविधानस्य प्राप्ताप्राप्तविवेकेन फलविंध्रौ पर्यवसानसंभुवदिति भावः । नियमेनोपादेयं ह्यङ्गमित्यादि । अत चोदयन्ति - नियमेनोपादेयं छङ्गमित्युक्तिर्न संभवति। । अनियतभामपि षोडशिप्रहादीनामन्नवदर्शनात् । पशुकामनाऽस्ति चेत् – गोदोहनोपसंहार’ इत्यप्ययुक्तम् । गोदोहनस्य क्रखर्थ वनादिन पूर्वपक्षिणं प्रति गोदोहनस्यनियतस्वपन्याससंप्रतिपत्तेः । ॐ अङ्गत्वाभावात् गोदोहनस्थ न क्रत्वर्थत्वमित्यप्ययुक्तम् ; साध्याविशेषात् । ‘अर्षेि तु पुरुषार्थ पलम्भादिति सपेवेति निर्णीतं । तदेतद्वाक्यार्थानभिज्ञानविजूरंभणम् कर्मकाण्ड । इत्यप्ययुक्तम् । अनय ! एवं प्रणाढ्य यस्यार्थःनिर्णयस्य - अन्न हि ' फायब्रु- नियमे