पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकशिक्षा ( अक्षरध्यधिकरण ३-३-१८} ८३३ नोपादेयम् । अङ्गस्यैव सतो नियमेन उपादेयत्वम् । अतोऽङ्गस्याभावात् पशुकापनऽस्ति चेत्, गोदोहसंहारः; नस्वन्यदेत्यन्वयः । ननु कथं गोदोहनस्याद्यभवः इत्याशक्यः - मोहनस्य न क्रत्वर्थस्वम्; अपि तु पुरुषार्थत्वमेवेति निर्णीतमिति । चतुर्थे लिक्षासूत्र इति भावः । अन्नखनिशकरण- प्रकारः, « अङ्गषु यथाश्रयभाव " ३त्यत्र प्रपञ्चमिष्यते ॥ } इति तनिर्धारणानियमधिकरणम् । (१८) प्रदानाधिकरणम्


प्रदस्त यदेव तदुक्तम् ३-३-४२ शुणचिन्तनार्थश्चेति । अझग इमे गुण। अपहतपाप्मत्यदय इत्यनु सन्धानार्थमित्यर्थः । गुणपर्यन्तानामेव गुणानश्वसनं विदितमिति । तस्मिन् यदन्तस्तदन्वेष्टव्यम्' इति बक्थेि यो दोहरात्रशः यश्च तदम् वर्ति, तदुभयमन्वेष्टव्यम्’ इति द्वयोरपि सभ्येनान्वेष्टव्यप्रतीतेः‘य इह। मानमनुविद्य यज्ञश्येतांश्च सत्यान् कामान् ' इति फलवाक्येऽपि द्वयोरपि साम्यप्रतीतेः द्वावपि पृथगेव चिन्तनीयाविति पूर्व (यभिप्रायः ॥ ॐ अस्मिन् कामाः समाहितः ’ इति भक्षणि कामसमाधानाधारस्वमुक्ता, के ते कामा इत्याकांक्षायां निष्कृष्यापहतपाप्मंदी विजरत्वमित्यनुक्ता, अपहतपाप्मा विजरो विमृत्युः’ इति तद्विशिष्टविशेष्यर्थसततया निर्देशात् अनेनैव प्रकारेणोमेपासनं कर्सीथमिति श्रुयशय उन्नीयत इति वैशिष्टयभनु- संधेयम् । वैशिष्टये च विंशेष्यविशेषणतसंबन्धानामनुगीतवत् संबन्धिचिन्तने विशेष्यभूतिः सिद्धेति सिद्धान्त्याशयः भध्ये विशिष्टतथा अनुसन्धानर्थ मावृतिः कर्तव्येति। वैशिष्टयस्यापि विशिष्टतःपातिवत् तस्य च विशेष्य विशेषणोभयनिरूप्यस्य प्रतीतौ उभयोरपि प्रतीत्यारोहमन्तरेणासंभवादेकप्रतीत्युप , रूढत्वं त्रयाणां वक्तव्यमिति विशेष्यस्त्ररूपचिन्तनावृत्तिः सिद्धेत्यर्थः । t05