पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८३४ श्रीरङ्गरामानुजमुनिविरचिता

नाम्ना च देवतापृथस्यादिति । तत् नाना प्रदान धिकरणमिस्थम् । अस्ति त्रैधातवीयेष्टिः, “इन्द्राय रज्ञ " इत्यादिवचनविहिता । सा त्रिपुरोडाशl । तेषां पुरो- डाशन। उपर्युपधिश्रयणे सर्वेषां युगपदवदनञ्च विहितम् । तेषां पूर्वार्धदघदानं प्रवृतिमत् कर्तुं शक्यम् . । तथापि मध्यदवदनं अर्तुमशवयम् च पुरोडाशानां मध्ये नळकप्रवेशद्युपायेन मध्यादपि युगपदवदनं ग्राझम् । एवं स्थिते प्रदागमपि युगपत्कर्तव्यम् , क्रमेण वेति संशये, " तेषामपृथक्प्रदानमवंदनैकत् " इति सूत्रण अवदनवत् प्रदनमपि युगपदेव कार्यमिति पूर्वः पक्षः । तत्रेदं सिद्धान्त सूत्रम्-“नाना वा देवतपृथवत् । इति । त्रयाणां यागद्रव्याणां भेदात् । विशिष्टरूपाणां देवतानाञ्च भेदात् त्रिभिर्द्रव्यदेवतासंबन्धेः कल्प्यानाव यागानां ततद्देवतोद्देशेन क्रमिकाणि प्रदनानि कर्तव्यानीति सुन्नर्थः। परेत्वित्यादि । वायुप्राणयोस्तचैक्षदिति । " यः प्राणः स वायुरिति विस्पष्टमे कविज्ञान विवैक्यच उभयविषथमेकमेव चिन्तनम् , ऐन्द्रयोर्दधिपयसोः प्रदानवदिति पूर्वयक्षे कृमि - विद्यया एकत्वेऽपि पृथगेव प्रवृत्तिः। यथा अग्निहोत्र- होमयैकवेऽपि युगपदनुपसंहरणीयसायंप्रातःकालरूपगुण भेदा व प्रवृत्तिभेदः एवमिहापि युगपदनुपसंहरणीयस्थानद्वयवशेन प्रयोगभेदोऽस्ति प्रदान - यथ, इन्द्राय राज्ञ इति त्रिपुरोडाशायां त्रैधातवीयायामिष्टं देवतपृथक्त्र प्रदान पृथक्त्वम् । इयांस्तु विशेषः - दृष्टान्ते यागभेदोऽस्ति ; प्रकृते तु न विद्यभेदो- ऽस्तीति ; प्रवृति भेदांशे दृष्टान्तः इति परे वर्णयन्तीत्यर्थः । विद्याभेदस्य समथैितस्यादिति । अस्मNष्यकृतेति शेषः । वित्तिभेदाषादकत्वेति । यद्यपि परमते नात्र विद्याभेदः तथापि -- स्वमतदादर्जुनेदमुक्तमिते द्रष्टव्यम् । परपक्षे प्रदनवदेवेति सूत्रमयुक्तम्, इन्द्राय राज्ञ इत्यादौ प्रदानभेदस्य सिद्धतया। तदृष्टान्तीकरणेन दाश्वतिकेऽपि विद्याभेदस्यैव प्रतीतेर्विवैक्यवादिपरभते सुत्रम- स्वरसमिति द्रष्टव्यम् । विद्याद्वयोतीर्णत्वेनेति । विद्याद्वयाकारभ्रष्टत्वादिति भावः । इति प्रदानाधिकरणम् ।