पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८३६ श्रीरङ्गरामानुजमुनिविरचिता पूघ,धनुमन्त्रणमत्रस्य पूषाबनुमन्त्रणे, यथा वा पशुना यजेतेत्यत्र एकवंसंख्यार्थस्य संख्येयाघट्छेदसमर्थ→म् । न चेद्यार्थदर्शनलक्षणं लिङ्ग तथा भवितुमर्हति । । स्तुयर्थवेनाप्युपपतेः । ततश्च सामर्थलक्षणलिङ्गस्य विरोधिनोऽभवत् निष्प्रयूहेन प्रकरणेन मनश्चिदीिनां क्रियाशेषतैवाध्यवसीयत इति । विधिः कल्पनीय इति चेदिति । ततश्चैतेभ्यो यादृशोऽर्थः प्रतीयते, तदनुरूप एव ऊरथनीयः । प्रतीयते चैतेभ्यो मनश्चदादीनां प्रतयं कर्म स्नपत्रिरोधि । अतो मनोव्यापारेिषु अनि श्वभिधयः स्वतन्त्रः नान्यविधिरेषभूत इति, विधिः कथ्यत इत्यर्थः । त्रिधिकंपनामूलयादिति । ननु अथाः पुरुषार्थत्वलक्षणं स्वातन्त्र्यं घिधिकल्पन् मूलकम् , एवं कवर्थत्रलक्षणं पारतन्त्र्यमपि; ‘न चविहितमझ ' मिति न्यायदिति कथं तस्य स्वातन्त्रप्रसाधकत्वम् । । किञ्च भाष्यरीत्या विद्यमथशेषिकंतुविधिः कस्यत इत्यभ्युपगमः प्रयुत स्वातन्त्र्यविद्धि एव विद्यमथशेषिपरतन्त्रवदिति ; परमते भनश्चिदादीनां विंद्यरूपाणां विधमयक्रतुशेषवानभ्युपगमेन स्वतयाभ्युप गमादिति चेत् - न; पलसधनत्वविधिरयनस्य फलसाधनत्वलक्षणस्वातघ्योपजीव्य स्वमस्तीत्यत्र तयर्थात् । मानसग्रहसामयेन न क्रियाशेषत्वमिति पाठः । तस्थ अग्नकृत स्वेनेति । सूत्रे परस्थ क्लणस्य प्रकृतिवत् तच्छब्देन ब्राह्मणं परामृश्यते । तस्य विध विधा यस्य सः तद्विधःतस्य भावः ताद्विश्वमित्यर्थं उचितः । न तु तच्छब्देन विद्यमं परामृश्य, तस्या विधिस्तद्वधिः, तस्य भावस्तद्विध्यमित्यर्थ इति ; अस्मिन् सूत्रं ब्राह्मणस्य मह्ना विद्यया अप्रकृतस्वादित्यर्थः । शेषमतिरो हितार्धम् । अवेयज्ञसंयोगादित्यधिकरणमित्थम् । अस्ति राजसूयकः, राजा स्वाराज्यकामो राजसूयेन यजेतेति । तं प्रकृयमनन्ति अवेष्टिनामेष्टिम् , ‘आग्नेय कपालो हिरण्यं दक्षिणेत्यद्भिः तां प्रकृयाधी थते ‘ यदि ब्रह्मणो यजेत, बार्हस्पत्यं यध्ये निधायाहुतिमथाहुतिं हुत्वा तमभिवायेत्; यदि वैश्यः, वैश्वदेवम् ; देि रजन्यः , ऐन्द्रस् " इति । तत्र संदिखते । किं ब्राह्मणादीनामथै प्राप्तानां निमितार्थानि श्रवणानि, उस आहणादीनाभयं यागो विधीयते इति । अदि