पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( छिन्नभूयस्वाधिकरणम् ३-३.१९) ८३७ प्रजापरिपालनकण्ठकोद्धारणादिकर्म रूढ राज्यम् , तस्य की राजेति राजशब्द स्यार्थः, ततः, 'राजा ! राजसूयेन यजेतेति राज्यस्य कर्तुः राजसूयाधिकारः। तस्मात् । संभवन्यविशेषेण ब्राह्मणक्षत्रियवैश्य राज्यस् कर्तार इति, सिद्धे सर्व एवैते त्रासण दयो राजसूये प्राप्तइति निमित्तचूनि अत्रणनीति । अथ राज्ञः कर्म राऽयमिति योगात् राज्यशब्दस्य प्रजापालने वृत्तिः, तद। को शक्त्यपेक्षायाम्, आर्येषु तपसिद्धे रभाव पिकनेमसततामरसादिशब्दार्थावधारणय म्लेच्छपसिद्धिरिच आन्धादीनां म्लेच्छानां क्षत्रियजातै तमसिद्धिरिति तद्वछात् क्षत्रिय एव राजेति न बक्षण वैश्ययोः प्राप्तिरस्तीतिं राजसूयप्रकरणं भिषा नक्षणदिकर्तुकवेष्टिः पश्यते, न निमित्तार्थानि श्रवणानीति सिद्धयति । किं तावत् प्राप्तम् । नैमित्तिकानीति । राज्यस्य कर्ता राजेति आन्ध्राणा मार्याणां चाचिवादम् । तथा हि ब्राह्मणादिषु प्रजापालनादिकर्तृषु कनकदण्डातपत्र श्वेतच्छत्रचामरादिकछनेषु शक्षपदभार्याश्चअश्वत्रिवादं प्रयुञ्जानः दृश्यन्ते । ततो विप्रतिपत्तिः। विप्रतिपतवष्यायध्रपयोगयोर्यचक्राहवत् [आर्यप्रसिद्धेराभ्रप्रसिद्धितो बलवदत् वलमदर्वप्रसिद्धविरोधे तन्मूलायाः पाणिनीयस्मृतिप्रसिद्धेः, 'विरोधे वनपेकं स्यात्' इति न्यायेन बाधात् तदनुगुणतया व कथञ्चित् नस्लनक्रतुर्ये न्द्रियादिशब्दब्रुवन्वाख्यानमालषतया नेसव्यवतः , ज्यस्य कर्ता राजेति सिद्धेः निमितानि अवणानीति । तथा च अदिशब्दोऽपि सभास इति प्रतेि-उच्यते रुपतो न विशेघस्तधैर्यम्लेच्छप्रयोगयोः। वैदिकद्वाक्यशेषान्न विशेषस्तत्र दर्शिसः ।। " तदिह राजशब्दस्य प्रजापालनकर्मयोगात् वा कर्तरि प्रयोगः, तुंयोगाद्धl कर्मणीति विशथे, वैदिकवाक्यशेषतया अभियुक्तोषिनिस्सृतेर्विशेषो निर्मीयते । प्रसिद्धिरन्ध्राणमनादिः । आदिती चार्याणां प्रसिद्धिः, गव्यपदिशब्दवन् । न च संभवितादिमद्धा प्रसिद्धिः पाणिनिस्मृतिमपद्य अनादिसिद्धिमादिभव कर्तुमुत्सहते । अव्यादिशब्दसिद्धरदिमत्त्वेन गवादिपदप्रसिद्धरष्यादिमवपातात् पणिनीयसूत्र- गतान्भ्रमसिबलीयस्वेन क्षत्रियत्वा शशशब्दो मुख्य, तकतीरे अतजी