पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८३८ श्रीरङ्गरामानुजमुनिविरचिता राजशब्दो गौण इत्यवसीयते । ततश्च क्षत्रियस्यैव राजसूये । अधिकार सप्रकरणमपोथ अवेष्टेरुकर्षः। यदिशब्दश्च प्राप्यनुरोधी, न तु अपूर्वविधौ सति तमभ्यधयितुमर्हति । अस एवाहुर्भट्टपादाः - " यदि शब्दपरित्यागो रुच्यध्याहार- कल्पना," यदि रोचेत(रोचयेत ?) फलं मे स्यादिति, तहिं ब्रह्मणो यजेतेति रुच्यध्याहारकल्पनन विधिभक्षतिरित्यर्थ इति । श्रुतिलिङ्गवचयप्रकरणस्थानसमाख्यानां समवाये परदौर्बल्यमर्थविप्रकर्षात्” इति । अस्यायमर्थों मीमांसकैर्वर्णितः ।

  • श्रुतिश्शब्दोऽनपेक्षः सा विध्युक्तिविनियोगकृत् ।

विनियोक्ती त्रिधा भिन्न। तुल्यशब्दादिरूपः । सर्वभावगता शक्तिः लिङ्गमित्यभिधीयते । वाक्यं तु पदसंघातमनं विद्वद्भिरुच्यते ।। इतिकर्तव्यततो ह्रा प्रक्रिया द्वित्रिधा च सा । समरल्य। यौगिकी संज्ञा लैकिकी वैदिकी च सा । तत्र लिङ्गादिश्रुतिर्विधानं न इन्द्रादिश्रुतिरभिधी । विनियोक्ती तु एकमत्यथंरूया, एकपदरूप, विभक्तिरूपा चेनि लिविधा । तत्र/य, पर्शुना यजेतेति तृतीया। तय हि स्वोक्तकरणकारकं प्रति स्वतंकवसंस्थायाः शेषवं बोध्यते । द्वितीया तु यजेतेति पदम् । तेन प्रत्ययोक्तभोत्रनां प्रति प्रकृत्युपात्तयागस्य शेषता चोक्ष्यते । तृतीया तु शेषिवमोचित शेषचघोधिका । च । यथा - श्रीहीम् प्रोक्ष- तीत्यपत्र द्वितीयाधृतिः शेपिचंबोधिका ‘बर्हिर्देवसदने दमी/ति मन्त्रस्य लघनशेषता स्यनप्रकोशनसामर्थरूपलिफात् । न ह्यस्य विनियोजिका श्रुतिरस्तिः । ‘यजेत ह्वर्गकाम् ' इति पदसमभिव्याहाररूपधाया यागस्य स्वर्गोधत । न तत्र यागेनेति तृतीया वा स्वर्गकाममिति द्वितीया वाऽस्ति; किन्तु समभिव्याहारादेव साध्यसधन- ताधीः । महप्रकरणावन्तरप्रकरण भेदेन प्रकरणं द्विविधम् । सत्र. महाप्रकरणेन अयजदीनां दर्शपूर्णमासदिशेषता; अवान्तरप्रकरणेन अभिक्रमणादेः प्रयाजादि शेषेत्रम् । स्थानं द्विविधम् - पाठसादेश्यम्, अनुष्ठानसादेश्यं चेति । पाठ