पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (लिङ्गभूथरत्वाधिकरणम् ३- ३-१९) ८३९ सदेश्यमपि । यथासंख्यानानं सन्निधिश्च । तत्र यथासंख्यान्नानेन, “ दब्धिरसि अदब्धो भूयासम् ’ इति मन्त्रस्य उपांशु याजोधत्वम् । सन्निधिवशेन शुन्धध्यमिति मन्त्रस्य साक्ष्यपात्रमोक्षणाद्भवम् । अनुष्ठानमदेश्यात् पशुधर्मणामनीयमीयर्थवम्। होतृचमसादिवैदिकसमाख्यया होतुः चमसभक्षणशेषता । आध्यर्थवमिति लौकिक- समाख्यया अध्वयोरध्वर्यवादिकं प्रति शेषतेति स्थितिः । तत्र च श्रुतेरमपेक्षणात् साक्षादेव प्रामाण्यम् । लिङ्गस्य श्रुतिमात्रापेक्षत्वात् एकान्तरितं प्रामाण्यम् । बाक्थस्य तु लिङ्गश्रुतिकरुपनपेक्षत्वात् द्वयन्सरितम् । प्रकरणस्य तु वाक्यहिङ्गश्रुतिकल्पनास पेक्षत्वात् ञ्यन्तरितम् । स्थानस्य तु प्रकरण वावयलिङ्गश्रुतिकदनापेक्षत्वात् चतुरन्तरितम् । समाख्यायास्तु स्थानप्रकरणवक्षय लिङ्गश्रुतिकरूपनापेक्षवत् पञ्चान्तरितमिति विप्रकर्षात् परदौर्बल्यम् । तदुक्तम् “एकद्वत्रिचतुःपञ्श्रुत्यन्तरय'कारितम् । भूयर्थं प्रति वैषम्यं लिङ्गादीनामपीष्यते । " इति एवञ्च ‘ऐश्व गार्हपत्यमुपतिष्ठत ' इत्यत्र गार्हणयमिति द्वितीयश्रया, कदाचन स्सरीरसि नेन्द्र सश्चसि दाशुषे ' इति मन्त्रस्य इन्द्रप्रकाशनसामर्थरूप लियाधेन गर्हपत्ये विनियोगः । था, “ स्योनं ते सवनं कृणोमि घृतस्य धारया सुशेवं कस्पयामि, तस्मिन् सीद, अभूते प्रतितिष्ठ ब्रोहीण मेध! सुमनस्यमानः " इति 'यौनं त' इति मन्त्रे पूवोंतरभागयोः प्रत्येकमनुष्ठेयसदनकरणप्रसिष्ठापनपकाशन सामर्थरूपात् लिङ्गात् समभिव्याहाश्पवद्ययाधात् बिभज्य विनियोगः । तथा. ‘इन्द्रदामी इदं हविरजुषेताम् ’ इत्यत्र इदं हविरियादेः इन्द्राग्नपदसमभिव्याह्ररूप वषयेन वैौर्णमासप्रकरणबाधात् ‘अभीषोमाविदं हविरजुषेतां । इति श्रुतर्पौर्णमासीय- पदनन्वयः । तथा राजसूयप्रकरणस्थस्य विदेवनादेरभिषेचनीध्रसन्निहितस्य प्रकरणेन सन्निधिरूपस्थानचन राजसूयाङ्गस्त्रम् । नथ शोधनमन्त्रस्य साम्नाय्यपानसन्निधि रूपस्थानेन पौरोडाशिकमिति समस्यामसपुरोडशपत्रान्वयबाधात् सान्ध्यपालनिधय इत्येवं परदौर्बल्यं द्रष्टव्यम् । 1. अन्तर य: = अन्तरथनम अन्तरेतरवम् ' इण् गता