पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४० श्रीरङ्गरामानुजभुनि विराचिता ननु विलस्य श्रुतिव्याप्तचत् श्रुत्यर्थाभूतविनियोगव्याप्तम्यापि सत्वेन विनियोगापेक्षयमेवास्तु ; किं मध्ये श्रुतिकमनेन । न हि स्सृतेरिव लिङ्गस्य प्रमाण्याय मूलवेन श्रुतिक्ररपनम् । स्मरणस्य पौरुषेयतया भूप्रमाणसापेक्षस्वेऽपि वैदेकलिङ्गस्य विनियोजकडूनाक्चि विनियोगेऽप्यभ्यानपेक्षस्य प्रमापकत्वादिति चेत् , अत्राहुः । सत्यं लिङ्गादिपभ्यवम्, अथापि बिअन्वयय भृत्यपेक्षाऽस्येव । उक्तं हि राषके <शेधो लिङ्गदिगयेऽपि न बिधिग्रहणादृते । अनुष्ठेयो न चाशब्दो विधिनाऽन्वयमर्हति । विध्यन्वयथ तेनभ्य तस्या लिङ्गदिभिः अतिः । प्रयोगवचनस्यैकदेशः सोऽपि भविष्यति । अतः प्रयोगवाद्यस्य पूरणायेह कथ्यते । लिङ्गादिभिः श्रुतिः सा च विरोधे नवकल्प्य(१)ते | इति । ततश्च भृत्यादीनां लिङ्गादपेक्षया बख्षममिति । गुरुमतानुसारिणस्तु बलाबलमेवं , वर्णयन्ति - बोहीनियादौ द्वितीया श्रुतिः शव्दरूपतया अन्यानपेक्षैत्र श्रीहीण । क्विं बोधयिंतु अधुत्त शैषिणः कार्यतालक्षणमन्तरेण बोधयितुमशक्ता ल्क्षणार्थं प्रइन्वयमत्रभपेक्षत इति ग्राहकान्वयमात्रपूर्विका रैवमथ्र्यं प्रमाणम् । लिने स्वशब्दत्मज्ञानात् न स्वयमेवाह शेषस्व । चिंन्तु आहफगृहीतमन्त्रस्य प्रहकैदमथर्थनिर्वाहय कश्यैदमध्ये केहिपते, तत्रापि देवतोद्देशेन द्रक्ष्यत्यागमक्रयणरूपं करणं प्रति मन्त्रस्य साक्षादनिर्वर्तकतया करणीयं द्रव्यं अनेनोपकर्तव्यमिति निश्चिते सति, किं तदिति विशेषकङ्कायाम् यच्छक्यं तदित्येव द्रशेषता मन्त्रस्य लिकेन करण्या। तस्मात् दौरैदमथ्यै श्रुतितो विलघितलत् दिनं दुर्बलम् । तथा मन्त्राणां न पाठमाल संभूथबोधकतया एकवचयता ; विनियोगधीनस्थत् मन्त्रभेदाभेदयोः ‘स्थानं त इति मन्त्रस्य विनियोगश्च तैङ्गिक इति लिङ्गपूर्वकं वाक्यं प्रेक्षणीयात् त् िविलम्बितमिति 1. न्याथसुधयामित्यर्थः ।