पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४६ भावप्रकाशिक (पूर्वविल्पाधिकरणम् ३-३.२० ) दुर्बलम् । अयमेत्र बाबूथस्य लिङ्कन बाधो भाम, यल्लिङ्गानुसरेण भेदकर पनम् । तy इतिकर्तव्यता)काङ्गरूक्षणप्रकरणस्य सर्वोपंक्षणीयत्वेन प्राधान्येऽपि, तेन करणभ्घयस्यैत्र सिद्धेः करणीयद्रव्यस्य करपनीयष्ठात् कृते च बघयादाभिधानिके द्वारशेषान्त्रये सति दारान्तरकल्पनायोगे कृभद्रावयद्रावयत् रूप्यद्रान्वयं प्रकरणं दुर्बलमिति, इन्द्राग्नी इमित्यादिकं समभिव्याहृतेन्द्रादिपदेनैनान्वेति ; नान्येन । तथा राजसूपपकरणे अभयनीग्रसन्निहिमनां विदेवनदीनां वाक्यार्थस्य , ‘अरुणा कीणती । यादौ पदार्थानां क्रियाकारकान्वये आन्थसन्निधेः तन्त्रस्वपि वाक्यार्थ वयेऽपि तस्यातन्त्रवत् नियोगकङ्गमुत्र-न्निधनस्यैव तन्त्रन्यत् । तस्य च नियोगीयसर्वकरणसभायात् तदीयसर्वक :वयः; न तु सन्निधानादभिषेच- नीयभनन्वयः । तसन्निधनं त आफ़्नार्थम् । तथा पौरुषेययौगिकसंज्ञारूप समाख्या न वैदिकीति, अन्वयहेतुवैदिकसन्निधानकल्पनयैवान्वयहेतुःन सक्षदिति, शुन्धनमन्त्रस्य पुरोडाशपातान्वयबोधेन सान्नाय्यपानशुन्धनाङ्गयमिति । इतेि लिङ्गभूथस्वाधिकरणम्। ( २० ) पूर्वविकल्पाधिकरणम् । पूर्वविकर्षः प्रकरणमन् स्यात् क्रिया मानसंवत् ३-३ ४४. अग्निरहस्थे, ‘मैव व इदमभ्र आसीत् ' इत्यस्मिन् ब्राह्मणे, ‘ तद्वेदं मन एवासीत् ' इति प्रथमोत्पन्नं मनः प्रकृत्य ‘षत्रिंशतं सहस्राण्युपश्यत् आरभनऽलोन ऊन् भनोमयान् मनश्चितः इति । तथा 'बार्कचतः प्राग्रचितश्चक्षुश्चित३ श्रोत्रचितः कर्मचितोऽग्निचित ' इत्यादिना मैनश्चित्रयोऽग्नयः समाम्नाताः । षट्त्रिंशत्सहस्रदिन स्भकपुरुषायुषान्तगतैकैकदिनप्रभवमानसवृत्तिसंघाताः अग्निघट्ट्या उषस्यमानः मनश्चितः । एवमेव खक्चिदादयोऽपि प्रत्येके धत्रिंशच्छतसंख्याकाः । कर्म- चितः- वागिन्द्रयातिरिक्तकर्मेन्द्रियव्यापाराः देहध्यवरा बॉ। अग्निचितः -- जठ- राग्निव्यापाराः । तम्मन एवारमनस्संबन्विनः अर्लन् - अर्चनीयान् अपश्यदित्यर्थः ।। भाष्ये, किमेते मनश्चिदादयः सांपादिकत्वेनेति । “ कर्मण्यन्थख्यायार्षे " 16