पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४३ औरङ्गरामानुजमुनिविरचिता इति मनधीयत इत्यर्थे किंप्। श्येनचिदादिशब्दवदसौ त्रिवन्तो निष्पन्नः । तेन तदनभिशैः कैश्चित् कोशेषु मनश्चिसादय इति इष्टकचितादिशब्दवत् अकाशतल अम त् लिखितम् । तदनदरणीयम् । ततश्च मनश्चिदादय इत्येव पाठः । सांपादिकं - संपादितमित्यर्थः । तदर्हतीति ४छ संपादीतीति सांपादिकमिति। 'जवलनवचिनोऽनिशब्दस्य कथं स्थण्वुिलालिवाचित्वमित्याशय , अभ्यवर्तया। अनुशध्देन निर्देश इत्याह होमस्थानत्वादिति । होमशब्दो लक्षणया अर्शआद्य अन्ततया हूयते अस्मिन्निति युत्पत्या वा अग्निपरः । तस्य स्थानस्यादग्निरित्युच्यत 'इत्यर्थः। अथ वा अग्निशब्देन गौण्या वृत्या स्थण्डिलनिरुच्यत इत्यर्थः । सादृश्यं च होमस्थानवम् । अस्ति च स्थण्डिलस्यापि प्रैषय होमस्थानत्वम् । तत्र स्थापितस्याग्नेः होमधावादिति द्रष्टव्यम् । चित्यापदप्रयोजनमह - न हि होमसाधनमात्रस्येति । ऽवरुनमानस्येत्यर्थः । भाष्ये क्रस्त्रनुप्रवेशसाह्य पामिति । फरवसिद्धधर्थमिति शेषः । भाष्ये इष्टकृचितेनाग्निना विकल्प्यमान इति । केषीकामलानां चित्तूलभारिषु “ इति इष्टकाशब्दस्य हंगवः । ननु तुल्यार्थयोरेव विकल्पः, यथा त्रीहियवयः । न च सपदिकस्य मनश्चिदाचनेरिष्टकचितासितुट्यकार्यताऽस्ति, असिंधारणासमर्थत्वात् सांपादिकग्नेः । अत एव, ‘एकमेकैकं एव तावान् यानसौ पूर्व” इत्यतिदेशोऽपि न संभवति । न वशकलीयमर्थं शतसहस्रमपि संभूय विधातुं शक्तेति । न च ‘हिरण्यगर्भः समवर्तताग्ने ? इति मन्त्रस्य वृत्त्यन्तराश्रयणेनैन्द्र|आरप्रकाशन इंध, ‘उस्करं वजिन- मासादयतीति वचनबलेन ठाकरस्य पृथ्धश्रताश्रयणेन वाजिनपात्रधारण इव, ‘परिधौ परौ नियुद्धीते ? ति वचनबल परिधेः पृथुत्रश्रयणेन पशुनियोजन इव, ‘२थघोषेण भाहेन्द्रस्य स्तोत्रमुपाकरोतीति वचनबूलेन रथघोषस्य स्वककल्पनेन उदातृप्रेरण इव सांपादिकानां केनाप्युपायेनम्निधारणसामर्थे संपादयितुं शक्यम् ; येनायमतिदेशो बिकसो वा स्यादिति चेत् - उच्यते । इष्टकचितोsनिम्नतरवेदि- वददयनीयधारणर्थतया न क्रवङ्गम्; अपि तु गोदोहनादिवत् वनाश्रितः पुरुषार्थः । ‘पशुकामश्चिन्वीते '6ि श्रवशत्। ॐ अभागिप्रतिषेधात् " इति सूत्रे दार्तिके तथोक्तवत् । ततश्च पूर्धानि कार्यस्य पशुफास्यतिदेशसंभवात् न कश्चि