पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भवप्रकाशिक ( पूर्वविष स्प।धिकरणम् ३-३-२० ) ८४३ द्विरोधः । एवञ्च विद्यमयाग्निभिः सिद्धस्वफलस्येष्टकचिताग्नेः निवृत्तौ अन्यतः स्त्रकर्तव्योपकाराभमपश्यभन्ती उतरवेदिं प्राप्नोतीति, तया अलिधारणसिद्धिः । ग्रहः पत्रविशेष इति । “ अननु वा पूथिनया पात्रेिण । समुद्र रसया प्रजभयं मनोरुहं हृभिः इति मन्त्रशत् पृथिव्यादिकं पात्रादित्वेन भूयतव्यम् । ततश्च तादृझापात्रविशेषयुकग्रहणरूपसंस्कार इत्यर्थः । अझीआयजन्ते विशेषशब्दः। अथ व पात्रशब्दः संपादिकमात्रपरः । तेन विशिष्यत इति विशेषः । तद्विशिष्ट इत्यर्थः । त्रिवाक्ये विगतवाक्ये इति । यद्यपि दशमस्याहुः अविवामिभ्येत्र नमअथापि विविधघथरहिततया अविवाक्यमिति संज्ञितस्यैव विगतवधयत्वमदाय विवाक्यमित्यपि वक्तुं सुंशकस्रमभिप्रेत्य विभावय इति छेदो दर्शितः, न तु विद्यावय इति संज्ञाप्यस्तीति द्रष्टव्यम् । मनोनिष्पावेत्यत्र बहुत्रीहिः । मानसैः प्रहस्तोनlछत्रैर्मुक्तस्य मानसप्रयागस्येत्यर्थः । प्रहणं सोमरसस्य पात्रे ग्रहणम् , आस्रदल - स्थापनम् । प्रत्याहणे - होमानन्दतं हुनशेषस्याहरणम् । ननु सर्वत्र द्रव्ययागात्मकयागस्य मानसवत् कथमस्य विशिष्य मानसममित्याशङ्कय , यज्ञन्तिरे ग्रहणादीनां स्त्ररूपेण सर्वेऽपि मॉनमयागभ्यासङ्गभूतग्रहणासlदनतद्व्यादीनां मनोनिष्पाद्यमया । उपयोगित्वेन मानसर्वम् । तद्योगाश्च मानसंग्रहयानस्य विशिष्य मानसवं सिद्ध्यतीत्याहुः । मनोनिष्पाद्योपयोगित्वेनेति । मनोनिष्पावैस्समरसतह्रहणामादनादिभिरुपयोगो मनोनिष्पाद्योपयोगः, सोऽस्यास्तीति मनोनि५श्चोभयोगी, तत्स्वेनेत्यर्थः । केचित्तु, उमांशुपात्रे मानसं गूढ़ ती ? ति मनसग्रह्णस्याधारतया उपांशुपत्रस्य विहितस्वात्, स हि स्खरूपेण विद्यत इति अत्र स इयुपांशुपात्रात्मकग्रहविशेषः परामृश्यते । स हि स्वपेणास्तीति वदन्ति । विचैव तु निर्धारणाद्दर्शनाच्च ३-३-४६. प्रधानभूतं कर्म क्रियत इति । ‘थस्किञ्च यज्ञ’ इत्यत्र यज्ञशब्दः प्रयो वचनःन प्रथमयज्ञे प्रवृञ्ज्यादितिवन् । ततश्च यज्ञकमेत्यनेन प्रधानस्य परामृशों भविष्यति । अत यञ्च कर्मेति भेदनिर्देशे नानुपपत्तिरिति द्रष्टव्यम् । 1. न हि स्वरूपे विद्यत इति टोपE: ?