पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४४ श्रीरङ्गरामानुजमुनि विरचिता। ॐयदि बलीयस्त्राच्च न अधः ३-३-४७. भाष्ये श्रुतिस्तावदिति । विद्याशब्दश्रुतिरेवेत्यर्थः । यद्यपीयमभिधात्री श्रुतिः; न वियोजिका । एकमरायैकपद ? विभ' कडूतीनां अन्यतमत्वाभावात् । तदुपए देकं वचक्यमिदभ, ‘विद्यया हैवैत एवंविद' इत। 'वद्यमद्वसंशुदितत्र विद्यारूपा एव मनश्चक्षदयः इत्युपपतौ, किमिति साधनवधाचिन्थमतृतीयायाः प्रयोजनस्त्रेन हेतुत्ररूपेक्लिष्टार्थाश्रयणम्? अत एव तस्याः छुनेः चिथ रू/क्रविश्वथे प्रमणी -रण मङ्गलम्। किञ्च ५ठंशतिरित्येष नृत् ' इ-नै वैवकारोपहतविधिशक्रस्य विद्यरूशेषिसंबन्यविधधकत्वमप्ययुतम् । तथा ‘एवंविदे चिन्वती' ति वाक्यवशेन विधभयक्रत्वन्वयो बोध्यते । एवंविच्छब्दस्य(ब्देन) विद्य%पक्रतुवशिष्टस्य परामर्श दियष्ययुक्तम्; तस्यैनसिद्धेः । विद्याविशिष्ट,राजर्शित्वसंभवे च चतुर्थाश्रुयैव शेषित्य प्रतीतेः वावयमभ्यविनियोग इत्ययुकेरिति चेन्न-स्वत एव विद्यारूपणमेषां विश्वाचित एवेत्यवधाणस्य मानसग्रहदिवत् क्रियान्वयन्छवर्तकस्येन क्रियान्यये व्यावृते, ‘ अनु बन्धादिभ्य इति सूत्रोक्तन्यायेन प्रहणादिभिश्च, ‘सोमाभवे पूतीकानभिषुणुयात्' ‘स यदि राजभ्यं वैश्यं व याजयेत् स yदि समें विभक्षयिषेत् न्यग्रोधस्तिभिनीशङ्करय ताः संपिष्य दक्षभ्युन्मृज्य तमनै भकं प्रपच्छेत्; न समम् ' इस्यादौ यागार्थद्वय संस्कारस्मकानिषत्रभक्षादिःशेन यागकथनवद्विरूपक्रनुकल्पनायअधश्यकचे , विद्योचित एवेश्यादिवाक्यमपि तत्परं भविष्यतीत्यभिप्रायात् । एवंविद इयत चतुर्या विविशिष्टपुरुषस्य शेषित्वप्रतीत्या विंश्चयाः शेषित्वाप्रतीत्या विद्यशेषिवधस्य बब अगम्यत्वोक्तिरध्युपपद्यते । सर्वभूतकर्तृकत्वेनेति । ननु विश्वरूपस्य इष्टकचितकर्याहवनीयधारणा- समर्थत्वात् इत्येव वृक्तुं शक्यम् ; सर्व भूतकर्तृकवद्युपन्यासो व्यर्थः । निव सर्वभूतककवद्यनुसन्धानस्य कादाचित्कय समुद्रध्यानादिव क्रियायामङ्गस्नं संभवश्येवति चेन्न -‘ किं सर्वभूतसंबन्धिमनोग्यापरस्य प्रतस्यान्यध्याधि8 नस्य स्थण्डिसन्निकार्यनिर्वर्तकत्वेन क्रियामयज्ञवनुप्रवेश उच्यते, उतयस्ताग्नेः। । प्रथमः; सार्वत्रिकस्य सर्व भूतकर्तुं तस्य मनोव्यापारस्य क्रतूपकारकवासंभवात् । में द्वितीयः अध्यस्ताग्नेरपि अभिधरणाक्षमस्वत् न क्रियान्वय’ स्यर्धकवात् अस्य