पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (शरीरेभदाधिकरणम ३-३२१) ८४५ बावयस्य । अत्र । सर्वकालव्यापित्वेनेत्यस्य क्रत्वनुप्रवेशासंभव इत्यनेन चन्वयः; मनसाऽनुसंहितस्येत्यनेन च ! तताभ्यासाधिष्ठ|नक्रियाया अभ्यस्तामेश्व ने क्रियान्नवमिति प्रतिपादनाय सर्वत्र लकीरवञ्च धादानमिति मनध्यम् । विद्यमयः क्रतुरित । न च क्रियाभये परमितकालभगवदाराधने शुद्धसस्यमय नित्यद्रव्यत्वादिनाऽनुमहिःस्याङ्गखं दृष्टमिनि वाच्यम् -यक्षानुपो बलिरिति न्यायेन सर्वकार्यापित्रांपादिकाग्नेः ताञ्शक्रभवन्नवम्योचितत्वात् । ननु कवध्यासः केषु व्यापारेषु ? न तथावन्मनआदिव्यापारेषु । तेषमाप्नदृष्टिक्रोडीकृतानां तुवद्ध्या। क्रोडी करणासंभवात्; अन्येषां च व्यापाराणां क्रतुवायास धिष्ठानभूतानाममुषतत्वादिति चेत मनआदिकायापरिध्वेव केषुचिदसिदृष्टिः केषुचिद्यगीष्टरित्यक्ष्युपगमे बाधकाभावात् । न सामान्यादप्युपलब्धेर्नुयुधेन्न हि लोकापति: ३ ३४९ अग्रिसद्भाघतिदेशः - अग्निवद्भावप्रापकातिदेशः ॥ परेण च शब्दस्य ताद्वध्यं भूयशंवस्तुवन्धः ३३-५० . अयं लोको भूरिति पाठः । एष चितोऽग्निः-अयं लोकः पृथिवी । आप स्समुद्राः । अत्र कैश्चित् अइभान्नुर्नमिति परिचितीति विहिताग्निपरिषेचनजले समुद्रष्टिर्विधीयत इति व्याख्यातम् । तदप्यविरुद्धम् । लोकम्पृणेति । पृण प्रीणन इयसनददिकात् लोकं प्रीणतीयस्मन्नर्थे मूलविभुजादित्वा कप्रत्यये, लोकस्य प्रणे मै वक्तव्य इति मुमागमे रूपमि ति वैयाकरणैरुच्यते । तदप्य बिरुद्धमेव । इति पूर्ववकपाधिकरणम् । (२१) शरीरेभावाधिकरणम् । - --- एक आत्मनः शरीरे भावात् ३-३-५१. सबखियादिना खचितेति। सर्वविद्योपास्यविशेष्यस्वरूपचिन्ता प्राक् प्रवृत्ता सर्वविद्योपस्यविशेषणभूतेषसकस्त्ररूपचितप्रकारो विशोध्यत इति सङ्गतिरित्यर्थः ।