पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४६ श्रीरङ्गरामानुजमुनिविरचिता दीपमारयोरिति । यद्यपि भाष्यकृत्यनन्तरमेव दीपदाकृतिः- तथापि प्रन्थकाराणां चिकीर्षिकग्रन्थान्तरेषु वक्ष्यामरूणथुनमष्युक्ततया निर्देशोऽस्ति । अतो नयं दोषः । वस्तुन ( तस्)मायोपेयोपेतूणमेवोपासनादिरूस्वत् न विरोध इति द्रष्टव्यम् । तदुपयोगित्वेनाहेति । इदमुपलक्षणम् - प्रत्यगात्मनोऽनुसन्धेयस्वे सिद्धे हि किंरूप उपास्य इति चिताऽवतरेत् ; नान्यथा। । अतो विचारोपयर्थमेव आमेति तूपगच्छन्ति 'इते सूत्रोपादानम् । अत एवं वृतिद्वयोक्ताद्युपजीवनेनेति । वक्ष्यति । ‘ते यथायथोपात' इति । अत्र तत्रछब्दस्य परमास्वरूपप्रात् तं परमात्मानं यदुणविशिष्टमुपासत इत्यर्थः । ततश्च जीवगनापहतपापवादे : फलस्वरुपविशेषणत्वाभावात् न तत्र तस्कतुन्यायः इति पूर्वपक्षभिप्रायः । ‘यथ। यथोपामत ’ इत्यत्र यमकारविशिष्टमुपपत इति हि () तस्यर्थः । तत्र च ब्रह्म गुणानमिव ’ अपहतपाप्मत्वादिविशिष्टजीवरूपस्यापि प्रकरवमस्तीति अपहत पाप्मस्वादिविशिष्टस्वामतयोपासने सथैव फलं भवतीति स्वरमनोऽप्यपहतपाप्म स्वादिविशिष्टचैवानुसन्धानं सिद्धंधतीति सिद्धान्ताभिप्रायः। नन्वेवं सति तच्छब्दस्य विशेष्यस्वरूपप्रस्वेऽपि यथाशब्दक्रोडीकृनखा अहतपाप्मयादिविशिष्टस्यारम स्वरूपस्यानुसन्धाननिर्देः तच्छब्दस्य विशष्टपरामर्शित्वसाधनं विफलमिति चेत्-तस्य युक्ॐअरस्वात् । तच्छब्दो विशिष्टविषय इति भा? इति सिद्धान्तप्रस्थे चशब्दमध्या ह्य, इति च भाव इति योजनीयम् । अतो नानुपपत्तिः । ननु, “उपासितगुणादेर्या प्राप्तवध्यघाहित्याि । सा तक्रतुनयनःऋ नकारान्तरवर्जनम् " इत्युक्तरीत्या अपहृत पाप्मत्रद्यनुसन्धानमन्तरेणापि तत्प्राप्तिसंभवेम कथमवश्यानुसन्धेयम् । न च कर्तु स्वदिसांसारिकधर्मत्रतयाऽनुसन्धाने तक्रतुन्यायेने फळदशायामाणेि सांसाकिधर्मानुवृत्ति प्रसङ्ग इति यप्पम् - तावता कर्तृत्वाद्यनुसन्धानस्यायुक्तवेऽपि अपहतपाप्मवादि- विशिष्टोपासने नियामकामशदिति चेत् - सत्यम् । तथापि कर्तुञ्चनुसंधानस्य चिरकालानुवृत्तस्य निवृत्ते: तद्विरुद्धापहतपाप्मवादिरूपानुसन्धानमन्तरेणासंभवादि यत्र तावद्यत्। देहात्मविवेकः प्रसजेदिति । न चेष्टापत्तिः, तदर्थम-ययनानन्तरं शास्त्रान्तरश्रवणे प्रवृतप्रसंग इति भावः । खंयमेव शास्त्रप्रवृत्तीति । स्वया तथाऽनभ्युपगमात्; नित्यानित्यवस्तुविवेकस्य निश्चयस्य पूर्ववद्युत्स्त्रभ्युपगमादिति