पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशि कः ? अश्यत्वादिगुणकाधिकरणम् ?-२-५) ४६३

4

कमनीयन्वाय कामनाविषयत्वायेत्यर्थः । अनायणमिति । अlग्रयणं शरदि कर्तव्येष्टिविशेषः । अहुतनिति वकाले अहुनमित्यर्थः । त्रिवर्गसाधनकर्म विषयमिति । दर्शपूर्णमासाभप्रणवैश्वदेवातिथिपूजानां नित्नता यथाशक्ति तदवश्य कर्तव्यत्वस्यापवर्गकर्मस्वपि सत्वान् तत्परत्वेऽपि न दोष इत्यपि द्रष्टव्यम् । कर्भ फलाभिसन्धिमदिति । कर्मणः अत्ररत्यं फलाभिसन्धिस्त्वमेवेत्यर्थः । इदश्चेो पलक्षणम्-ज्ञानापूर्वकत्वमपि द्रष्टव्यम् । येऽभिनन्दन्तीति । ये चाभिनन्दन्तीत्यर्थः। ततश्च फलाभिसन्धिमत्कर्मकारिणां तदभिन्दिनूषाञ्च जरामृत्युबश्वञ्चमित्यर्थः । अतश्च सवा ओषधय इत्यन्तेष्विति । एतस्माज्ज्ञायते प्रा च, पद्रां पृथिवी खेष सर्वभूतान्तरात्म, तस्मादग्ःि समिधश्च भूः, तस्मादृचः साम यजूंषि दीक्षा, तमाश्च देवा बहुधा सम्प्रसूताः, सप्तं :णाः भवन्ति तस्मान् , अत समुदा गिग्यश्च स, अतश्च सर्वाः ओषधयो रसश्चेति तत्प्रक्ररणग:तदेतच्छब्दै रित्यर्थः। तदेतच्छब्दैः परामृश्येत्यस्यान्सरम्, ‘भूतयोनित्यं सप्रपञ्चमुपाद्यत्यय हारोऽपेक्षितः । ननु भाण्ये षष्ठखण्डप्रतिपाद्योपासनपरभक्तिरूपत्वस्य पञ्चभखण्ड प्रतिपाद्यब्रह्मसाम्यलक्षणब्रह्मानुभवफलात् प्रागेव प्रतिपादनमसङ्गतमित्याशक्याह तस्य क्रमभावित्वभुक्तमि?ि । * वेदान्तत्रिज्ञानयुनिचिताधः ! इतेि, वेदान्तार्थनिश्चयवन्तः कर्मपन्यासयोगान् यतनवन्त: शुद्धान्तःकरण: ते परान्त काले देहावसानकाले परामृताः-पममृतं ब्रक्ष आत्मतया येषां ते परामृतः जीवन्मुक्ता एव सन्त इत्यर्थः, ब्रह्मलोकेषु-ब्रह्मणि मुच्यन्ति-भिवंघटाकाशः निर्तृति (वृति ?)मुपयान्तीत्यर्थ इत्येवं जीवन्मुक्तिषरममुक्तिकमभावित्वमुक्तं शाङ्करमुण्डक भाष्य इति भावः । सर्वगस्य ब्रह्मण इति । न तु सर्वशून्यस्येत्यर्थ । ब्रह्म भोक्तचेतनभोग्यचेतनोभयपरतथा अनशब्दः टीकाभिनत इति पूर्वं व्याख्याय, अद्यत इत्यन्नमिति पूर्वभाष्यानुसारत् भाष्यस्थभोग्यपदमात्रेणान्नशब्दव्याख्यां ीकाभिमतेत्युच्यते