पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरविना प्राप्तिप्रतिपादकमेति वक्ष्य इति । “ कार्य वादरिस्य गयुपतेः ? इत्यकिरण इति शेषः । इतरचेतनाचेतनवदिति ! म च-इदं न वक्तव्यम्, चेतनान्तरसिद्धरिति वाच्यम्-मुक्तिदशायामेव न लयः ; अपितु आप्रलयं तदिन्द्रियाणामप्यवस्थानमिति प्रदर्शनार्थमि(र्थभ्रदि)ति द्रष्टब्थम्। परमात्मैक्यापत्यभावादिति । ननु, ‘ाता कलाः, ताः स्वस्वमतिष्ठां गताः= वंस्वं कारणं प्राप्नां भवन्तीत्यर्थः । ये च देहाश्रयाश्च क्षुरादिकरणनेिष्ठ! देवाः, ते अदित्यादिषु गत भबन्तीत्यर्थः । कर्माणि विज्ञानमयश्च आत्मा-! कर्माणि-अभुक्तफलानेि कर्माणि विज्ञानोपाधिको जीवश्च परस्मिन् ब्रह्मण्य विशे,यां गच्छन्तीत्यर्थ ' इति मुण्डकभध्ये शङ्करेणाथों वर्णित: । न तु मुक्त परित्यक्तदेहादीनां परमात्मनैक्यमिति चेत्-सत्यम् , *तानेि परे तथाह्यहे' ति सूत्रे “एवमेवास्य परिदछुरिमाः घोडश कलाः पुरुषायणl: पुरुषं प्राप्यास्तंगच्छन्ती ' ति वाक्यमुदाहृत्य परब्रह्मवेिदः कृत्स्नं कलाज्ञातं ब्रौ सम्पद्यत इत्युपसंहारदेवमाशंक परिहृतमिति द्रष्टयम् । पूर्वोक्तसाभ्यापत्तिनिगमनपरमिति । “ वैष्णवं वामन मालभेत स्पर्धमानो विष्णुरेव भूत्वेमन् लोकानभिजयतेि । त्यत्रेव एवकारः सादृश्य वाची; साम्ये च, “इवद्वैवमेव ! (सायैवमेवकद्वेव) इति निघण्टुपाठादिति भावः । ब्रह्मपर्यन्तेति शरीरवाचिशब्दानां शारीरिपर्यन्तत्वेऽपि शरीरिवाचिशब्दानां शरीरवाचित्वाभावा दिति वाच्यम् - तुल्य-यायतया शरीरेिशब्दानामप्यपृथक्सिद्धशरीरावित्वसम्भ वात् । गत्यभावे लक्षणाया अप्यदोषत्वात् । 'प्रोक्षणीष्वर्थसंयोगात् ? इति न्यायमिति । प्रेक्ष्यते तिच्यते आभिरिति योगादेव प्रेक्षणीशब्दस्य अप्सु वृति सम्भवात् न तत्र रूढिः कल्यनीयेत्युक्तम् (पू.मी.१-४-९); तन्न्यायादिति भावः । अत्र केचित् – ननु कयमदृश्यत्वादिगुणकस्याक्षरशब्दाभिहितत्वम् अव्या कृतेऽक्षरशब्दस्य रुढावात् ; रूढेर्योयापहारित्वादित्याशक्य प्रेक्षणीन्यायेन रूढेर भावाद्योगस्य च ब्रह्मसाधारणत्वान्न दोषं इत्याह - अश्नुत इति वा न क्षरतीति वेति इत्येव भाष्यस्थवितरिकामाहुः ।