पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका । पुरुषार्थाधिकरणम् ३.४ १ } निर्वाह्यत्वात् । केचित्तु श्रुतिर्न सम्भवतीत्यर्थ इत्यस्य, सति सम्भवेऽनुवादस्य सन्निहितगामित्वात् प्रकृताप्रकृतग्राहिणी श्रुतिन सम्भवतीत्यर्थ इति व्याचक्षते । अध्ययनमात्रवत: ३.४-१२. अग्निशब्दस्य तावन्मात्रे प्रसिद्धिस्वारस्यादिति । जुदिशब्दवत् क्रत्वपूर्वीयत्वस्थानादरणीयत्वात् । अयं भावः ---- क्रांपूर्वीयत्वं हि न शक्त्या उपस्थाध्यम् , अपि तु लक्षणया । सा च मुख्याश्रीनुपपत्तौ सत्यामबकल्पते । 'यस्य पर्णमयी जुहूर्भवति । इत्यत्र तु जुहशब्दस्य जुह्वाकृतिमात्रपर्यवसायित्वेन तस्याः पर्णतामन्तरेणापि सम्भवात् जुहूम्यरूपमालपर्यवसितपर्णताया आर्थिक्यप्रसङ्गेन जुपदस्य क्रत्वपूचीयलक्षणाश्रयणेऽपि, अमिशब्दस्य नक्तं गार्हपत्यमाधाती'त्यादि- वाक्यपालोचनया संस्कारविशेषविशिष्टवचनतया तान्मात्पर्यवसितत्वेऽप्यानर्थक्या- प्रसङ्गेन जुह्वादिवत् ऋत्वपूर्वीयलक्षणाया अनावश्यकतया ऋतुपर्यन्तवाभावादिति । शब्दस्वारस्थमिति । तत्यप्रत्ययस्वा स्यमित्यर्थः । तव्यपत्ययेन स्वाध्यायशब्द- वायवेदाख्याक्षरराशेः शेषित्वावगमादिति भावः । वेदम्धीत्य स्वास्यनिति । यद्यपि समावर्तनाङ्ग कलापस्यैव अध्यम्नानन्तर्य शब्दार्थः, न तु समावर्तनस्य । यदि हि क्त्वाप्रत्ययेन स्नानस्याध्ययनानन्तर्य प्रतिपिपादयिषितं स्यात् , तदा पक्त्वा मोक्ष्य- माणः स्नातीत्यादी स्नानस्य पाकपूर्वभावित्ववत् गोष्ठप्रवेशादीनामध्ययनप्राश्माविस्व- स्थापि प्रसङ्गात् --- तथापि समावर्तनाङ्गानामानन्तर्ये समावर्तनस्याप्यानन्तर्यमिति भावः । स्वोपयोग्यर्थज्ञानस्येति । सानोपयोग्यर्थज्ञानस्येत्यर्थः । न च तावन्मान- म्यवायसरप्रदः स्यात् ; नान्यस्येति वाच्यम्-तुल्यन्यायतया मानानन्तरमेव दारपरि- ग्रहस्य कर्तव्यत्वेन दारपरिग्रहमारभ्य' चाग्निहोत्रादेनॆरन्तर्येणानुष्ठेलया तस्याप्यबसर- प्रदत्वसम्भवादित्यर्थः । ननु समावर्तनदारपरिग्रहादेरप्यर्थज्ञानसाध्यतया तस्य च मीमांसामन्तरेणासाध्यत्वात अध्ययनशब्दस्यार्थज्ञानपरत्वाभाचे समावर्तनदार रि- महादेश्यनिष्पत्तिम शादित्यत आइ - यावदर्थज्ञानमिति । 'न शूद्राय मति दद्यात् ' इति । अध्ययनस्यार्थज्ञानपर्यन्तत्वपक्षेऽपि स्वाध्यायोऽध्येतव्य इत्यध्ययननियमस्य स्वशाखामालविषयतया स्वीयेतरशाखा- विहिनाङ्गजाते तदध्ययनविधिमन्तरेणैव तत्तदभ्येतृभ्यो गृहीत्वाऽनुष्ठान युक्तमिति 109