पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

, . श्रीरङ्गरामानुजमुनि विरचिता जैवर्णिकेष्वभ्युपेनत्वात् शूद्र प्रति सर्वानामपि शाखानां स्वीयेतरत्वात्तदध्ययना भावेऽपि तदध्येतृभ्यो गृहीत्य कर्मानुष्ठान को वारयेत् । ननु शुदस्य ऋत्वनुष्ठानापेक्षित ज्ञानं कास्न्येनाक्षेप्यम् ; वैवर्णिकानां तु स्वशावेतरशाखा- बिहिलाझमानविषयमित्याक्षेपलाघवात् ऋतुविधयस्तानेवाधिकुर्वन्ति ; न शूदमिति चेत् - एवं तर्हि यस्य कर्मणो यस्यां शाखायां विधानम् , 'भूयन्त्वेन भयश्रुती नि न्यायेन प्रधानस्यापि विधानम् , शाखान्तरे तु किश्चिदङ्गविधानम् - तन कर्मणि तच्छाखाध्यायिनामेवाधिकारः स्यात् , ज्ञानाक्षेपलाधवात् । न तु शाखान्तराभ्यायि- नाम् । यस्य कर्मणः तदङ्गस्य कस्यचित् यस्यां शाखायां विधानं नास्ति ; किन्तु शाखान्तर एव सागस्य तस्य विधानम् -- तेल कमर्माण तच्छाखाध्यायि- नामधिकारो न स्यात् ; शूदवतेषां तदनुष्ठानोपयोगिज्ञानस्य कास्न्येनोप्यत्वात् । तस्मात् लैवर्णिकानामपि ज्ञानाक्षेपस्य सम्प्रतिपन्नतया तद्वदेव शूदस्यापि कर्मानुष्ठा- नोपयोगिज्ञानाक्षेपसम्भवात् तत्तद्वेदविद्भयोऽवगल्य कर्मानुष्ठानमुपपद्यत एवेति, अध्ययनस्थार्थज्ञानपर्यन्तस्ये शूद्राधिकारस्यानिवार्यतया 'तस्माच्छूद्रो यज्ञेऽनवक्लसः' इत्यादिनिषेधविधिरेव शरणीकरणीय इति भावः । अध्ययनशब्दवाच्यव्यतिरिक्तत्वाद्विद्याया इति । अध्ययनफलव्यतिरिक्त- स्वाद्विद्याया इत्यर्थः । नाविशेषात् ३-४-१३. अर्थज्ञानादर्थान्तरत्वं कमेतिकर्तव्यताकत्वं चेति । कर्माङ्गत्वानई- वाक्यार्थज्ञानादर्थान्तरभूतायाः कर्मानत्वस्वभाववत्तया कुर्वन्नेवेति वाक्यस्य अङ्ग- मृतकर्मविषयत्वेनाप्युपपत्तिरस्तीत्युक्तमित्यर्थः । कामकारेण चैके ३-४-१५. भाष्ये 'येषां नोऽयमात्माऽयं लोक इति । लोक इव प्रत्यक्ष इत्यर्थः । एके वाजसनेयिन इत्यर्थः । उपमर्द च ३-४-१६. न यङ्गेनाङ्गिन इति । नन्वेवं सति कर्मणो विद्याङ्गत्वमपि न स्यात् , आनेनाऽजोपमर्दस्य चाप्ययोगादिति चेन्न-येषां कर्मणां निय॑त्वम् , तेषां विद्याङ्ग-