पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व . धग्र

इदमपि ऋक्ष्यमाणमि िशेषः ! देवताविशेष न अ मदर्थद्वयमिनि । ोः ३ ] 14 अक्षरा न्छ न् श्मि | द्रष्टध्यम् । तथात्वं श्रूयन इनि ! अन्नादिप्रपञ्चहेतुत्वं श्रूयत इत्यर्थः । ॐ रत्र तथात्वमित्यस्याप्ययमेवार्थः । भ्रह्मा धनमिति । बनमित्यधिकरणमुच्यते ; त्रह्म स वृक्ष इत्युपादानवम् ; ब्रहध्यनिष्ठन् भुवननि धारयन्निति निमित्तत्वञ्धति भाः । ननु शैवभते पञ्चम्यन्ताक्षरशब्दयोरेकार्थत्वा, * तपसा चीयते ब्रह्म ।

  • तस्मादेतत् ध्रह्म इति वाक्यद्वयस्यब्रह्मशब्दयोरप्येकार्थत्वाञ्च अक्षत्रह्माशब्दयोः

कारणकार्यदिश्यत्वं नास्त्येव ! किञ्च तन्मते अक्षरशव्ड़ितस्य पुरुपस्य सर्वोपादान बाभ्युपगमेन कायेत्वानभ्युपगमात् कारणपरमर्शि वा कार्यपरामशिं वैति विचारो न युक्तः । 'तस्मादेतद्रह्म नाम रूपमन्नश्च जायत ' इत्यत्रापि न ब्रह्मशब्दितस्योत्पति: श्रूयते, किन्तु भूयोन्यक्षरमेतत् ब्रह्म अन्नादिरूपेण परिणमत इति द्युच्यते । न हि कुलालान्मृत्विण्डो घटो भवति इत्युक्त मृपिण्डम्येत्पत्तिः कुलालकूर्यवं वा प्रतीयत इत्यस्वरसादाह-किञ्च येनाक्षरमिति ! भृतयोन्यक्षरधर्माणामिति । अपाणिपादत्वादीनाममूर्तत्वादिना प्रत्यभिज्ञानादिति भाव । तच्छब्दसामानाधि करण्याचेति । न च, 'स वाह्याभ्यन्तर ' इत्येतत् बाह्याभ्यन्तरसाहित्यवाचकमेकं पदं किं न स्यादिति वाच्यम् – तथात्वे बाह्याभ्यन्तर इत्यनेनैव तदर्थस्य लाभात् स इत्यस्य वैयथ्र्यप्रसङ्गत् । तयोरनन्यत्वसिद्धिरिति । पुरुषद्वित्वे प्रमाणाभावादिति भावः । न पुरुषशब्दो नेय इति । “दिव्यो ह्यमूर्तः पुरुषः ? इति पुरुषशब्द इत्यर्थः । पुरुषनारायणोत्तरनारायणेति । पुरुषदेवताकत्वात् नारायणर्षिकत्वाच पुरुषसूक्तस्य पुरुषनाराथणत्वम् । एवमुत्तरमारायणेत्यत्रापि द्रष्टव्यम् । अक्षहृदयाभिज्ञ स्येति । अक्षहृदयाख्यविद्याभिज्ञस्येत्यर्थः । रूपेोपन्यासाञ्च १-२-२४. ननु भाष्ये, ‘सर्वभूतान्तरात्मनः परमात्मन एव सम्भवतीत्ययुक्तम्-सर्व भूतान्तरात्मत्वस्यापि एतद्वाक्यप्रतिपाद्यत्वेन एतद्वाक्यप्रतिपाद्यद्युमूर्धत्वादिसर्वभूतान्तर 59