पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८७२ श्रीरङ्गरामानुजमुनि विरचिता (३) पारिप्लबाधिकरणम् शाम्। १ पारिप्लवार्था इति चेन्न विशेपितत्वात् । शङ्कया संगतिरिति । विचारणात् सङ्गटिरित्यर्थः । ननु, दक्षिणत आहवनीयस्य हिरण्यकशिपावासीनोऽभिषिक्ताय पुनामात्यपरिवृताय राज्ञे पारिप्लव- माचक्षीत प्रथमेऽहनि, 'मनुर्वैवस्वतो राजा' इति' इति पारिप्लःशब्दस्याख्यानाभिधायक- वर्शनात् कथमाख्यानानां पारिप्लवनामकशस्त्रार्थत्वपूर्वपक्ष इत्यत आह - पारिप्लबा आख्यानानि । इह पारिप्लयशब्देन 'आख्यानशंसनं विवक्षितमिति । शंसनं आस्यानसाध्य शस्त्रमित्यर्थः । परिप्लुत्य शंसनमिति पारिप्लवशब्दस्य शस्त्रेऽपि वृत्धुपयत्तेरिति भावः । भाष्ये विद्याविशेषप्रतिपत्त्यांनीति । . ते हैते महाशाला महाश्रोत्रियाः समेत्य मीमांसाञ्चक्रु' रित्यास्थायिकया विद्यायाः परमात्मविषयत्वरूपविशेषप्रतिपतेः, 'मटचीहतेषु कुरुप्वाटक्या सह जायया' इत्याख्यायिकया विद्यायां भक्ष्यनियमनादिरूपविशेषप्रतिपत्तेर्दर्शनात्तदर्थानीत्यर्थः । तथा आख्यायिकाश्रवणे अनवहितानामपि अवधानसम्पादनेन प्रतिपत्तिसौकर्यार्थी- नीत्यर्थः । ननु पारिप्लचे वाक्येन विनियुक्तानामपि सन्निधेविद्यार्थत्वमपि स्यादिति शाङ्कां निरस्यति --- भाष्ये न विद्याप्राधान्य (प्रधानत्वं.) न्याय्यमिति । वेधाद्यर्थभेदादिति न्यायविरुदमिति भावः । नम् एष वाव प्रश्रमो यझो यज्ञानां यज्योतिष्टोमः तस्मादेतेनेष्टा अथान्येन यजेते ' त्यवान्यशब्दस्य ज्योतिष्टोमेनरसर्व- ऋतुपरामर्शिनः, 'यो वै निवृदन्यं यज्ञऋतुमापद्यते स त दीपयति यः पञ्चदशम्" इत्यादिवाक्यशेषगतत्रिवृदादिस्तोमकक्रतुसकीर्तनानुसारेण · तावन्मात्रे सङ्कुचितवृत्ति स्वायत्त्या अनेकस्तोमकानां कतूनां ज्योतिष्टोमात् प्रागप्यनुष्ठानं स्यादिति । ततश्च 'एकस्तोमे वा ऋतुसंयोगात्?', 'सर्वेषां वा चोदनाविशेषात्मशक्षा स्तोमाना मिति पूर्वपक्ष- सिद्धान्तसूत्राभ्यां प्रवर्तितेन(५-३-१५.) सञ्चिमिकाधिकरणेन विरोधः स्यात् । तम्मादुप- क्रमगतसर्वश्रुत्या विद्याप्रकरणगताख्यानानामपि कर्मषु विनियोगात् पारिप्लवार्थस्वमेव स्यात् । न विद्यार्थत्यमित्यस्वरसादाह - प्रकरणोपात्तेति । .. उपक्रमानुसारेणोप- संहारनयनस्यौत्सर्गिकत्वेऽपि अन्न अनन्तशाखागतशंसनस्य अशक्यत्वेन स्वत एवोप-