पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६८ श्रीरङ्गरामानुजमुनेिवेिशचेिता पक्षे न पदार्थानध्यवसाय: न ऋक्याथनिध्यवसाय तद्धटितवाक्यस्य संशयकत्वेनाप्रमाक्रयात् प्रतिष्ठापितप्रामाण्यस्य हानेिर्भवत्येव । अत एव घिकयवक्राहवेतस्शब्दःथनध्यवसाये सङ्घटितचोदनाया अभामाण्यमियुक्तम् । अतएव भावार्थनये किं नामपदैन विष्यतया क्रमीप्ते, उतग्न्यातपदेनेत्यनयवसाय इति संशये अनध्यवसायात्मक एव पूर्वपक्षः प्रवर्तित । तत्रचापामाध्ये प्रमाण. ध्याय एवेयं चिन्ता स्यादित्याशाक्य, उपोद्धात्वेनात्रैव युक्तः ; साक्षात् संगतेरुपोद्धात. संगतिचलीयत्वात् इत्युक्तं विवरणे । ततश्च स्वर्गकामाद्यधिकरणेषु प्रसिद्धमाभाण्याक्षे पवदेहापि पक्षिणः प्रामाध्याक्षेो न दोषमावहतीति वदन्ति । अग्शिब्दसामानाधिकरण्येतेि । “स एषोऽनिश्वानरो यत्पुरुषः! त यो सभनिं वैश्वानरं पुरुषविध"मेित्यादिवाक्यमत्पिन्न सामानाधिकरण्येत्यर्थः । परैश्वा नरशब्दस्य जठर-तृतीयभूतं-तदधिष्ठातृदेवतरूपःर्थत्रेियसाधारणत्वा आत्मशब्दस्य जीवपरमात्मरूपार्थद्वयसाधारणत्वाच्च पञ्चधा संशयो वर्गितः । तद् दूषयति जीवपर साधारणात्मशब्दसद्भावेपीत्यादिना ! अगिमित्यस्य विवरणे महाभृततृतीय मिति । यद्यपि नाग्निशब्दस्य भूततृतीये समर्थः, तथापि ज्वलनसामान्यमर्थः । न देवता, न जाठराग्निविशेष इति भावः । केतुमादित्यमिति । आदित्योदये द्विनव्यवहात् तस्य केतुशन्द्रित चिह्नत्वमिति भावः । तद्विषयभूताः स्यामेति । अश्मासु शोभना मतिस्तस्य भूयादित्यर्थः । मतिसम्बन्धस्य भूततृतीये अचेतने जाठरे चा असम्भवात् देवतापस्त्वमाश्रयणीयमिति भावः । किमित्यव्ययमिति । प्रसिौ वर्तत इति शेषः । विशेष्यत इति विशेष इतेि. भाष्यस्य कर्मस्वरूपप्रत्ययार्थव्थास्यानरूपत्वे स्वरसतः प्रतीयमानेऽपि साधारणशब्दविशेषिित सूतस्थविशेषपदस्य कर्मणि घञ्जन्तत्वे साधारणशब्द एव विशेष इति कर्मधारयस्याश्रयणीयत्वात् कर्मधारये च विशेषशब्दस्य पूर्वनिपातप्राप्या पश्चान्निर्देशानौचित्यात् सूत्रस्वारस्यानुरोधार्थ विशेषशब्दस्य भावार्थ त्वमभिप्रेत्य साधारणशब्दस्येति षष्ठचर्थभूतकर्मव्याख्यानपरं विशेष्यत इति भष्यमिति व्याचष्ट-नेदं विशेषशब्दस्येत्यादिना । ननु विशेष्यत इत्यस्य विशेष शब्दध्यास्यानरूपत्वाभावे विशेष इति पृथक्पद्म्नन्वितं स्यादित्याशक्य, 'विशेष इति