पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुन्तं पदं कमर्थिषष्ठीनिमित्त' मिल्यभ्याहूय यन्येयमित्याह-विशेष इनि कृदन्तं स्यानुरोधेन-यथा व्याचष्ट – यद्वा शेिष्यनइत्यादिना ! फलविशेपनिर्देशादीनां परमात्मधर्मत्वाभावादाह-लिङ्गपर इति । अनिष्ठस्यपि लिङ्कबमुपपद्यत इति भावः । लाभ इत्यत आह-फलितार्थ इति ! भध्ये औयमन्यवादय इति । “ प्राचीनाल औपमन्यवः, सत्ययज्ञः पौलुषिः, इन्द्रद्यझेो भाछवेयः, जनः शर्कराय:, बुडिल आश्वतश्चि:? । प्राचीनशालादिशव्दा अद्या: पञ्चपि नामानि । “ते हेते महाशाल महाश्रोत्रियाः समेत्य मीमांसांचक्रः, को न आमा किं ऋति” । महाशालाः--विस्तीर्ण शालः, सम्पन्ना इत्यर्थः । “ते ह सादयाञ्चक्रुः' । निश्चिनक्त इत्यर्थः । “उद्दालको ह वै भगवन्तोऽयमारुणिः सम्प्रतीमात्मानं वैश्वानरन्थ्येति, तं हन्ताभ्यागच्छामेति । तं हाभ्याजग्मुः । स ह सम्पाट्याञ्चकार प्रक्ष्यन्ति माभेि महाशाला महाश्रोत्रिय , तेभ्यो न सर्वमिव प्रतिपत्स्ये ? । सर्वे व नोत्सह इत्यर्थः । “हन्तामन्यभ्यनुः शासानीति । तान् होवाच, अश्वपति भगवन्तोऽयं केकय: सभ्प्रतीमात्मानं वैश्वा नर्मध्येति तं हन्ताभ्यागच्छमेति । तं हाभ्याजग्मुः । तेभ्यो हँ मातेभ्यः पृथगणि कारयाञ्चकार, स ह प्रातस्सञ्हिान उवाच न मे स्तेनो जनपदे न कद्र्यो न मद्यपः । नानाहिताग्निविद्वान् न स्वैरी स्वैरिणी कुतः । यक्ष्यभागो ह वै भगवन्तोऽहमस्मि । यावदैक्कमा ऋत्विजे धनं दास्यामि तावद्भगवद्भयो दास्याम् ि । वसन्तु भगवन्त ? इति । ते होचुः, येन हैवार्थन पुरुषश्चरेत् तं हैव वदेत् ? थत् अयोजनमुद्दिश्य पुरुषः प्रवर्तते, तदेव वदेदित्यर्थः।

  • आत्मानमेवेमं वैश्वानरं सम्प्रत्यध्येष समेच नो ब्रहीति । तान् होवाच, प्रातर्वः

प्रतिवक्तास्मीति । ते ह समित्पाणयः पूर्वा हे प्रतिचक्रमेि; तान् हनुपनीयैवैतदुवाच' । यथैवं महाशाला भहाश्रोत्रियः ब्राह्मणाः सन्तो महाशालवाद्यभिमानं हित्वा समिद्वार हस्ता जातितो हीनं राजानं विद्यार्थितया विनयेनोपाजग्मुः, तथान्यैरपि विद्योपादि त्सुभिः भवितव्यम् । योग्येभ्य एव विद्या दातव्येत्यथमर्थ आख्यायिकया सूच्यते