पृष्ठम्:भावप्रकाशिका-भागः २.pdf/५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्र शिका (अधिकाणः १-१-९ ; अश्र अक्तूविक्र म् () ४२५ दः प्रथमं बुद्धावतारादिति भावः । ननु मन्ते मुग्य ओदनो न श्रुरः, येन तप्रतिसंबन्धी स्यौदनस्यापि तत्पतिसम्बन्धिना भोफू गविध्यम् । न च “अन्य मृगयाधिनोदिनी मृगाः परनृपतय ! इत्यत्रामृगेषु मृगवरूपणे व तुतो मृगन्ता क्षत्रिय एव नमति सम्झन्त्री प्रतीयते, न तु श्रीलियः कश्चित् ब्राह्मण इति वाच्यम् – तथा नियमा भवन्ि त्वत्कृपाधाभुजङ्गस्य क्षीरं विद्विषां यश कृपाणे पातृत्वस्याप्रतीतेः । सत्यामपि प्रतीौ वपातृत्वदर्शनादिति चेत्-टुच्यते अवश्यं तावदिहनोदनविषयेण ओदनशब्देन बाध्यगतं कश्चित् गुणमपेक्ष्ध वर्ति तव्यम् । तदिह मेोग्यतया प्रसिद्धस्य वाच्यस्य गुणो भोग्यत्वरूप: पर्यवस्यतीति तत्प्रतिसम्बन्धिनो यस्येतिपदपत्त्य भोक्तत्वप्रतीतिरनेिकार्था । कृपाभुजङ्गस्ये रुपणात् पातृत्वमतीतिः, न तु यशःक्षीरत्वरूपणान्नात् । ततश्च ब्रह्मक्षत्रस्यौदन त्वरुपणमात्रेण कथं भोक्तत्वप्रतीतिरेिति वाच्यम् - * करवालस्य ते वीर क्षीरं विद्विषां यशः ) इत्यत्रादौ भुजङ्गस्वरूपणांभावेऽपि क्षीरत्वरूपणमात्रेण पातृत्य भीतेः । न चैनं तद्वदेव भोकृत्वमप्यारोपितमस्तु । ततश्च वस्तुनः तत्सम्बन्धिनः अभोकृत्वमेव पर्यवस्यतीति कथं भोक्त्वं जीवश्वसाधकं स्यादिति वाच्यम् - असति बाधके भोक्तवतीतेः प्रात्वस्योचितत्वेन जीवत्वाधनसंभवादिति भावः । स्त्रीपुं नपुंभकात्मकत्वादिति । रुीणां भोग्यत्वं सिद्धमेव, पुंनपुंसकयोरपि भृत्यश्रुिपेण भोःथत्वमिति भावः! विधेय इत्यभिप्रायेणेतेि । अबाधक इत्यभिप्रायेणेत्यर्थः । 4