पृष्ठम्:भावप्रकाशिका-भागः २.pdf/५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७० श्रीरङ्गरामानुजमुनिविरचिता फलविशेषनिर्देशश्रेति । सर्वेलंकाद्याश्यान्नानुमम् –सर्वपापप्रदाह पwलयनिर्देशः इत्यथ । परैः द्युमूर्धवादि.ल्पना सविकारानुगते ब्रह्मण्येव सम्भवतीत्युक्तम्; तद् दूषयति-द्युर्धत्यादीतेि मर्यमाणम्नुमानै स्यादितेि ।। १.२-२६ श्रुतिलिङ्गवाक्येत्यादिसूत्रपठितेतेि । न तु ' आकाशस्तलिङ्गात्' इत्यत्रेव तदसाधारणधर्मरूपलिङ्गपर; स्मर्यमाणस्य रूपस्य परमपुरुयासाधारणधर्मत्वाभावेन परमः पुरुषत्वे लिङ्गत्वोक्योगात् । अतो लिङ्गशब्दो ज्ञापकपर इति भावः । यद्यपि श्रुतिलिङ्गादि सूत्रे, ‘सामथ्र्य लिङ्गम्; तच शब्दगतम्, अर्थगत'मित्येव व्यवहृतम् तथपि तदपि ज्ञापकान्नातिरिच्यत इति भावः । यद्वा श्रुतिलिङ्गवाक्येतत्स्वरूप कथनार्थमेति द्रष्टव्यम् । इत्थम्भूतमित्यादिभाष्यस्य टुप्रभृतीत्यादिना सूत्रार्थप्रनि पादकेन भाप्ये पौनरुक्त्यमाशंक्य इतिशब्दान्वयानन्वयाभ्यां परिहरति – इति शब्दार्थेनान्वितमिति । भाष्ये तथाहीतेि । “ औपमन्यव! कं त्वमात्मानमुपास्से इतेि । देिवमेव भगवो राजन्निति होवाच । एष वै सुतेजाः आ1 वैश्वानरः, यं त्वमामानमुपास्से। तस्मात्तव सुतं प्रसुतमसुतं कुले दृश्यते ? । (सुतप्रयुतमुतशब्दैः एकाहाहीनसत्रयागः लक्ष्यन्ते । ) “अत्यन्न पयसि प्रियम् । अस्य पश्धतेि प्रियं भवत्यस्य ब्रा वर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते। मूर्धा त्वेष आत्मन इतिहोवाच-मूर्धाते व्यपतिष्यत्, यन्मां नागमिष्यः इति । अथ होवाचसत्ययज्ञे पैौलु िप्राचीनोग्य ! कं त्वमात्मानमुपास्स इति । आदित्यमे भगवो राजिित होवाच एष वै विश्वरूप आत्मा वैश्वानरोऽयं त्वमात्मानमुपास्से । तस्मात्तव बहु विश्वरूपं कुले दृश्यते । प्रवृत्तोऽश्तरी रो दासीनिष्कः । अत्यत्रं पश्यसि प्रियम्। अत्यन्न पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते। चक्षुस्त्वेतदाभन इति होवाच अन्धो भविष्यो यन्मां नागमिष्य इति। अथ होवाचेन्द्रद्युझे भालुवेयम्, वैयाघ्रपद्यः कं त्वमात्मानमुपास्स इति। वायुमेव भगवो राजन्निति होवाच । एष वै पृथग्वर्मा वैश्वानरः, यं त्वमात्मानमु पास्से । तस्मात् त्वां पृथक् बलय आयन्ति, पृथग्रथश्रेणयोऽनुयन्ति, अत्स्यन्ने पश्यसि प्रियम्। अत्यन् पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसंकुले य एतमेवमात्मानं वैश्वानरमुपास्ते ।